________________
(१०८)
१३९
1 वाणारसी कोढिएहिं, तेण वाणारसीहिं गयहं कोढो फिट्ट ' त्ति । अण्ण भणियं । 'हुं हुं कहिओ वुत्तंतओ तेण जंपिएल्लउ । कहिं कोढं कहिं वाणारसि । 3 मूलत्थाणु भडारउ कोढइं जे देइ उद्दालइज्जे लोयहुं ।' अण्णेण भणियं । ‘रे रे जइ मूलत्थाणु देइजे उद्दालइज्जे कोढइं, तो पुणु काई कज्जु अप्पाणु कोढियल्लउ 5 अच्छइ ।' अण्णेण भणियं । 'जा ण कोढिएल्लउ अच्छइ ता ण काई कज्जु, महाकाल-भडारयहं छम्मासे सेवण्ण कुणइ जेण मूलहेज्जे फिट्टइ' । अण्णेण 7 भणियं । ‘काइं इमेण, जत्थ चिर-परूतु पावु फिट्टइ, तं मे उद्दिसह तित्थं' । अण्णेण भणियं । ‘प्रयाग - वड- पडियहं चिर-परूढ पाय वि हत्थ वि फिट्टंति' । 9 अण्णेण भणियं । ‘पाव पुच्छिय पाय साहहि' । अण्णेण भणियं । 'खेड्डु मेल्ल, जइ पर माइ-पिइइ - वह कयई पि महापावाई गंगा-संगमे व्हायहं भइरव11 भडारय-पडियहं णासंति ।'
1
-
(१०८) तं च सुयं इमेणं माणभडेणं । तं सोऊण चिंतियं मणेण । 'अहो 13 सुंदरं इमिणा संलत्तं । ता अहं माइ - पिइ - वह - महापाव - संतत्तो गंगा-संगमे ण्हाइऊण भइरवम्मि अत्ताणयं संजिमो जेण इमस्स महापावस्स सुद्धी होइ' त्ति 15 चिंतयंत महुरा - -णयरीओ एस एयं कोसंबी संपत्तो त्ति । ता णरवर ण-याणइ च्चिय एस वराओ इमं पि मूढ - मणो । जं मूढ-वयण - वित्थर-परंपराए भमइ लोयं ।। पडियस्स गिरियडाओ सो विहडइ णवर अट्ठि-संघाओ । जं पुण पावं कम्मं समयं तं जाइ जीवेण ।। पडण-पडियस्स पत्थिव पावं परियलइ एत्थ को हेऊ । अह भणसि सहावो च्चिय साहसु ता केण सो दिट्ठो पच्चक्खेण ण घेप्पइ किं कज्जं जेण सो अत्तोति ।
17
19
21
J
1) J वाणारसी गयाणं कोढु प्फिट्टइ त्ति. 2) Pom. त्ति, P कहिं उवउत्तुंतओ तण जंपिअल्लए. 3) P ॰त्थाण भराडओ कोढई देइ जो, J कोढई जे देइ, J उद्दालि लोअहुं, P लोयहं । अण्णेण्ण. 4) P मूलुद्धत्थाणु, J देइ उद्दालइज्जं, J ता for तो, P पुण, P कज्ज अप्पणु कोढएल्लउ छइ । ताणं काई कज्जउ. 6) J महाकालु भडारउ छम्मास, P भडारहयहं छम्मा से सेव न करइ, P मूलहोज्जे. 7 ) P तत्थ for जत्थ, J चिरपरूढ पाउ, J तुब्भे for तं मे, तित्थ. 8) P प्रयागवडे पडिहयं चिरं. 9) J अरे पाव, P पावे पुच्छिउं पाए सोहसि, P खदुमेल्लिंहु जइ परमायपियवहुकयाइं पि पावाई. 10) J माई पिइ०, P फिट्टंति before गंगा०. 11) P पहियं, J णासइत्ति 12 ) P च निसुयं, P तं च सोऊण. 13 ) P ता अलं माइपियवहपावमहासंतत्ता. 14) J अत्ताणं, P अत्ताणयंमि भजिमो, P होउ. 15) P चिंतियंतो, J एय for एयं. 16) J इमं विमूढ. 18) J पडिअस्सइ गिरि०, P महिट्ट (ड्ढ) for अट्टि. 20) P पित्थिव. 22) J कज्जे, P विउत्तो.