________________
१३८
(१०७)
। वुड्डत्तणम्मि तीए उवयारो केरिसो रइओ ।।
हा हा जीए अप्पा विलंबिओ मज्झ णेह-कलियाए । 3 तीऍ वि दइयाएँ मए सुपुरिस-चरियं समुव्बूढं ।।
वज-सिलिंका-घडियं णूण इमं मज्झ हियवयं विहिणा । 5 जेणेरिस पि दटुं फुट्टइ सय-सिक्करं णेय ।। ___ ता पुण किमेत्थ मह करणीयं । किं इमम्मि अयडे अत्ताणं पक्खिवामि । अहवा 7 णहि णहि,
जलणम्मि सत्त-हत्तं जलम्मि वीसं गिरिम्मि सय-हुत्तं । 9 पक्खित्ते अत्ताणे तहा वि सुद्धी महं णत्थि ।।
(१०७) 'ता एयं एत्थ जुत्तं कालं । एए मएलए कूवाओ कड्डिऊण 11 सक्कारिऊणं मय-करणिजं च काऊणं वेरग्ग-मग्गावडिओ विसयाओ विसयं,
णयराओ णयरं, कब्बडाओ कब्बडं, मडंबाओ मडंब, गामाओ गाम, मढाओ 13 मद, विहाराओ विहारं परिभममाणो कहिं पि तारिसं तुलग्गेणं कं पि गुरूं
पेच्छिहामो, जो इमस्स पावस्स दाहिइ सुद्धिं' ति चिंतिऊण तम्हाओ चेय 15 ठाणाओ तित्थं तित्थेण भममाणो सयलं पुहई-मंडलं परिभमिऊण संपत्तो
महुराउरीए । एत्थ एक्कम्मि अणाह-मंडवे पविठ्ठो । अवि य तत्थ ताव 17 मिलिएल्लए कोड्दिए वलक्ख खइयए दीण दुग्गय अंधलय पंगुलय मंदुलय मडहय __ वामणय छिण्ण-णासय तोडिय-कण्णय छिण्णोठ्ठय तडिय कप्पडिय देसिय 19 तित्थ-यत्तिय लेहाराय घम्मिय गुग्गुलिय भोया । किं च बहुणा । जो माउ
पिउ-रुटेल्लओ सो सो सव्वो वि तत्थ मिलिएल्लओ त्ति । ताहं च तेत्थु 21 मिलिएल्लयहं समाणहं एक्केक्कमहा आलावा पयत्ता । 'भो भो कयरहिं तित्थे दे
चेवा गयाहं कयरा वाहिया पावं वा फिट्टई' त्ति । एक्केण भणियं । 'अमुक्का
2) P जीए अप्पो. 3) P तीय for तीए, P om. मए, P सव्वुरिस, P समवूढं. 4) P सिलंका. 5) P जं एरिसं, J दटुं हुट्टइ, P सियसक्करं निय ।. 6) ता उण, P मओ for मह, P करणीयं ति, J तो for किं. 8) P सप्तहुत्तं. 10) J जत्तं कालं P जुत्तकालं, P कूयाओ, P om. च. 11) P मग्गपडिओ. 12) P नरयाओ नरयं. 13) P किं पि गुरुवं पे. 14) P om. पावस्स, P दाहीय for दाहिइ, J सुद्धि त्ति (?) P सुट्ठि त्ति, P तओ चेय ट्ठाणाओ. 15) P पुहइमंडलं. 16) P तत्थ for एत्थ. 17) J मिलियालए, P मिलिएल्लय कोढियबलक्खइए दीणदग्गयं, P मंढहय. 18) P नासियताडियकन्नए, J देविय for देसिय. 19) P लेहारिय, P गुम्मुलियाभोय, P माउपीउ. 20) P om. सो सो, P च्चिय for वि, P मिलियल्लओ, P तत्थ for तेत्थु. 21) J मिलिएलय सहसमाणह, P एक्केक्कमहं, J देवा for दे चेवा. 22) J वाहिं for वाहिया, P व for वा, J पिट्टइ.