________________
२६३. गच्छ वत्स जयाय त्वं यदि ते संकटं भवत्। विसनादं ममाहुत्ये कुर्या
इत्यन्वशात्सत्म्। वहीं - ५/४१४ २६४. त्रिशपुच० पर्व ७ - ५/४१६-४१८ २६५. सीता च रूपलावण्यश्रिया सीमेव योषिताम् ॥ २६६. त्रिशपुच० पर्व ७ - ५/४२१ २६७. वही, ५/४२३ २६८. वही, ५/४२४-४२५ २६९. वही, ५/४२६-४२७ २७०. वही, ५/४२८-४२९ २७१. वही, ५/४३१ २७२. वही, ५/४३४-४३६ २७३. वही, ५/४३७ २७४. वही, ५/४३८ २७५. निःशङ्कोडथ दशग्रीव : सीतामारोप्य पुष्पेके। चचाल नभसा तूर्ण
पूर्णप्रायमनोरथः ॥ २७६. त्रिशपुच- पवज्ञ ७ -६/१४ २७७. वही, ६/१६-१९ २७८. वही, ६/३१ २७९. वही, ६/३२ २८०. लक्ष्मणोडप्यवदत्सिंहनादोऽकारि मया न हि।
त्रिशपुच पर्व ७-६/४ २८१. वही, ६/५ २८२. वही, ६/५ २८३. इतुयुक्तों राम भद्रोऽगात्स्वार्थानं तत्र जानकीम्। नाऽपश्यच्च महीपृष्ठे
मूर्चिछतो निपपातच। त्रिशपुच पर्व ७ - ६/७ २८५. वही, ६/३४ २८६. स्वामिन्येषोऽस्मि मा भेष स्तष्ठ तिष्ठ निशाचर। रोषादिति वन
दूराज्जटायुस्तमधावत ॥ त्रिशपुच पर्व ७ - ५/४३९ २८७. त्रिशपुच पर्व ७, ५/४४० २८८. वही, ५/४४१ २८९. वही, ५/४४८-४४९ २९०. वही, ६/१०-११ २९१. त्रिशपुच० पर्व ७ - ५/४४४ २९२. नभश्चरक्ष्माचराणां भर्तु में महिषीपदम्। प्राप्ताऽसि रोदिषी कथंहर्पस्थाने कृतं सुचा। वही - ५/४५१
120