________________
८१४
श्री मल्लिनाथ चरित्र इतश्च भारते वर्षे, गङ्गासिन्धुविराजिते । हस्तिनागपुरं नाम, पुरं सुरपुरोपमम् ॥११०॥ तत्र सिंहरथो नाम, भूपतिः सिंहविक्रमः । अभूत् काञ्चनमालेति, तस्य प्राणप्रिया सती ॥१११।। गुरुपादाम्बुजद्वन्द्वसेवाहेवाकषट्पदः । तत्रासीज्जिनदत्ताख्यो, धार्मिको वणिगग्रणीः ॥११२॥ तस्य गेहे प्रतिज्ञातकर्मनिर्वाहकर्मठः । अभवद् देवपालाख्यो, गोपालः क्षत्रवंशभूः ॥११३।। दृष्ट्वा सद्धर्मनिष्ठं स, श्रेष्ठिनं शुद्धमानसः । भद्रकत्वेन गोपालः, चिन्तयामासिवानिति ॥११४।। धर्मेण द्रविणं राज्यं, धर्मेण विजयश्रियः । धर्मेण कामिता अर्था, धर्मेण सुखकीर्तयः ॥११५॥
समान अस्तिनागपुर नाम न१२ ७. (११०)
ત્યાં સિંહ સમાન શૂરવીર સિંહરથ નામે રાજા હતો. તેને यनमा नामे सती पत्नी ती.. (१११)
તે નગરમાં ગુરૂમહારાજના ચરણકમળની સેવા કરવામાં તત્પર निहत्त नामे श्रेष्ठि सतो. (११२.)
અને ક્ષત્રિયવંશમાં ઉત્પન્ન થયેલો તેના ઘરે કામકરનાર દેવપાળ नामे में गोवाण तो. (११3)
નિરંતર ધર્મમાં તત્પર શેઠને જોઈ શુદ્ધ મનવાળો તે ગોવાળ भद्रभावथा यिंत यो ४, (११४) _ "धर्मथा धन, २०४य, वियलक्ष्मी रितार्थ, सुष तथा