SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ तृतीयः सर्गः दैवज्ञ ! वद सल्लग्नं, परमोच्चग्रहान्वितम् । यत्प्रभावेण मत्पुत्रो, जायतेऽनन्तसन्ततिः ॥४३॥ दैवज्ञः पट्टके न्यस्य, ग्रहचक्रं यथाविधि । देवामुष्माद्दिनाल्लग्नं, पञ्चमेऽह्नि विमृश्यताम् ॥४४॥ ततः शुभतरं लग्नं, वत्सरान्ते महीपते ! | विलम्बः पुण्यकार्याणां, न क्षोणीश ! विधीयते ॥४५॥ मिथ्यादर्शननामानं, मन्त्रिणं पृथिवीश्वरः । तत्क्षणं प्रेषयामास, समीपे श्रीवनस्पतेः || ४६ || वनस्पतिमहीभर्तुः, पुरतः कर्ममन्त्रिराट् । नैकट्यं कथयामास, लग्नस्योत्तमताजुषः ॥४७॥ वनस्पतिरथ प्रोचे, प्रमाणमिदमस्तु भोः ! | सत्वरं कारयिष्यामि, विवाहस्योचितं विधिम् ||४८|| २७३ મારાપુત્રને અનંતસંતતિ થાય.” (૪૩) એટલે પટ્ટઉપર યથાવિધિ ગ્રહચક્ર આલેખીને દૈવશે કહ્યું કે, “हे हेव ! आ४थी पांयमे हिवसे उत्तम लग्न खावे छे. (४४) તેથી એકદમ સારું મુહૂર્ત એક વર્ષના અન્ને આવે છે. પણ श४न् ! सारा अभमां विसंज न उरवो भेजे. (४८) પછી રાજાએ તત્ક્ષણ મિથ્યાદર્શન નામના પોતાના મંત્રીને વનસ્પતિ રાજા પાસે મોકલ્યો (૪૬) એટલે મંત્રીએ વનસ્પતિ રાજા પાસે આવીને ઉત્તમલગ્નનો नकउनो हिवस तेने निवेदन यो. (४७) वनस्पतिराष्ठे ऽह्युं } “हे भद्र ! से लग्न भने प्रमाण छे.
SR No.022695
Book TitleMallinath Charitra Mahakavya Part 01
Original Sutra AuthorN/A
AuthorSaumyayashashreeji,
PublisherKantivijay Ganivar Jain Granthmala
Publication Year2015
Total Pages460
LanguageGujarati
ClassificationBook_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy