SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ द्वितीयः सर्गः श्रुतिपथमुपनीय प्रीतिभाजो मुनीन्द्रा विदधति मुदमेते सप्त साम्यैकतानाः ॥६७०॥ २६३ इति श्रीविनयचन्द्रसूरिविरचिते श्रीमल्लिनाथस्वामिचरिते विनयाङ्के महाकाव्ये दान - शील- तपो - भावनासु जिनदत्त - वनमालाश्रीविद्याविलासक्षितिपति- श्रीदृढप्रहारिमहर्षिकथागर्भितः श्रीमहाबलराजर्षि - अचल - धरण - पूरण-वसु- वैश्रमणाऽभिचन्द्रव्रतमहोत्सव - व्यावर्णनो नाम द्वितीयः सर्गः । સમતામાં લીન એવા તે સાતે મુનીન્દ્રો પરમાનંદને પામ્યા. (૬૭૦) આ પ્રમાણે શ્રી વિનયચંદ્રસૂરિ વિરચિત શ્રી મલ્લિનાથ स्वामी महाडझव्यमां छान - शीस-तप-लाव धर्म उपर - विनछत्तવનમાલા-વિદ્યાવિલાસ રાજા-દૃઢપ્રહારિમહર્ષિ કથાસહિત श्रीमहाजसरा४र्षि-अयस-परा-पूरा-वसु- वैश्रम - अमियंद्रनी દીક્ષા ગ્રહણ મહોત્સવના વર્ણન સ્વરૂપ-બીજા સર્ગનો ગૂર્જરાનુવાદ પૂર્ણ થયો.
SR No.022695
Book TitleMallinath Charitra Mahakavya Part 01
Original Sutra AuthorN/A
AuthorSaumyayashashreeji,
PublisherKantivijay Ganivar Jain Granthmala
Publication Year2015
Total Pages460
LanguageGujarati
ClassificationBook_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy