________________
ongs
सदा भुवनसम्पन्नो, नदीतीरेषु संस्थितः । तीरेषु मुक्तियोगेम, तैरभुक्तिरिति सुत्तम् ॥
( 'बृहद्विष्णुपुराण' मिथिलाखंड ) गंगायाः उत्तरतो विदेहदेशः ॥ देशोऽयं, जनकानां राज्यम् । अस्यैव नामान्तरं मिथिला । राज्यस्य राजधान्या अपि मिथिलैव नामधेयं बभूव । मिथिलानाम्ना नृपतिना स्थापितं मिथिलाराज्य( 'भारत भूगोल' पृ० ३७ )
मिति पुराणानि कथयन्ति ॥ निमेः पुत्रस्तु तत्रैव, मिथिर्नाम महान् स्मृतः । पूर्व भुजबलैर्येन, तैरहुतस्य पार्श्वतः ॥
........
निर्मितं स्वीयनाम्ना च, मिथिलापुरमुत्तमम् । पुरी जन्म सामर्थ्यात्, जनकः स च कीर्तितः ॥
( 'भविष्यपुराण' )
अराजकमयं नृणां मन्यमाना महर्षयः । देहं ममन्थुः स्म निसे:, कुमारः समजायत | जन्मना जनकः सोऽभूत्, वैदेहस्तु विदेहजः । मिथिलो मथनाज्जातो, मिथिला येन निर्मिता ॥
('भागवत पुराण'
# भारतीय इतिहासकी रूपरेखा पृ० ३१०-३११ *८ वैशाली
वास्तु नरव्याघ्रपुत्रः परमधार्मिकः || ११||