SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ ongs सदा भुवनसम्पन्नो, नदीतीरेषु संस्थितः । तीरेषु मुक्तियोगेम, तैरभुक्तिरिति सुत्तम् ॥ ( 'बृहद्विष्णुपुराण' मिथिलाखंड ) गंगायाः उत्तरतो विदेहदेशः ॥ देशोऽयं, जनकानां राज्यम् । अस्यैव नामान्तरं मिथिला । राज्यस्य राजधान्या अपि मिथिलैव नामधेयं बभूव । मिथिलानाम्ना नृपतिना स्थापितं मिथिलाराज्य( 'भारत भूगोल' पृ० ३७ ) मिति पुराणानि कथयन्ति ॥ निमेः पुत्रस्तु तत्रैव, मिथिर्नाम महान् स्मृतः । पूर्व भुजबलैर्येन, तैरहुतस्य पार्श्वतः ॥ ........ निर्मितं स्वीयनाम्ना च, मिथिलापुरमुत्तमम् । पुरी जन्म सामर्थ्यात्, जनकः स च कीर्तितः ॥ ( 'भविष्यपुराण' ) अराजकमयं नृणां मन्यमाना महर्षयः । देहं ममन्थुः स्म निसे:, कुमारः समजायत | जन्मना जनकः सोऽभूत्, वैदेहस्तु विदेहजः । मिथिलो मथनाज्जातो, मिथिला येन निर्मिता ॥ ('भागवत पुराण' # भारतीय इतिहासकी रूपरेखा पृ० ३१०-३११ *८ वैशाली वास्तु नरव्याघ्रपुत्रः परमधार्मिकः || ११||
SR No.022689
Book TitleKshatriyakund
Original Sutra AuthorN/A
AuthorDarshanvijay
PublisherJain Prachya Vidyabhavan
Publication Year1950
Total Pages122
LanguageGujarati
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy