SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ *६ विदेह - मिथिला (वैशाली पुस्तिकामा आधारे ) जुओ 'शतपथब्राह्मण' अ० ४ आ० १ सूत्र० १० - १९ गंडकीतीरमारभ्य, चम्पारण्यान्तकं शिवे । paangh विदेहभूः समाख्याता, तीरमून जाभिधो- मनुः ॥ शक्तिसंगम तंत्र ) मिथिला - वैदेही ( 'बृहदूविष्णुपुराण, मिथिलाखंड, पाराशर - मैत्रेय संवाद :) गंगा हिमवतोर्मध्ये, मदीपश्चदशान्तरे । 'तैरभुक्तिरिति ख्याती, देशः परमपावनः ॥ कौशिकीं तु समारम्य, गंडकीमधिगम्य च । योजनानि चतुर्विंशद् व्यायामः परिकीर्तितः ॥ गंगाप्रवाहमारभ्य, यावद्वैमवतं वनम् । विस्तारः षोडशः प्रोक्तो, देशस्य कुलनन्दनः ॥ मिथिला नाम नगरी, तत्रास्ते लोकविश्रुता । पञ्चभिः कारणैः पुण्या, विख्याता जगतीत्रये ॥ ('बृहदुविष्णुपुराण' ) 'मिथिला तैरभुक्तिश्च, वैदेही नैमिकाननम् । ज्ञानशीलं कृपापीठं, स्वर्णलाङ्गलपद्धतिः ॥ जानकी जन्मभूमिश्च निरंपेक्षा विकल्मषा । रामानन्दकी विश्व-भावनी 'नित्यमङ्गला || - इति द्वादश नामानि मिथिलायाः ||
SR No.022689
Book TitleKshatriyakund
Original Sutra AuthorN/A
AuthorDarshanvijay
PublisherJain Prachya Vidyabhavan
Publication Year1950
Total Pages122
LanguageGujarati
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy