________________
*६ विदेह - मिथिला (वैशाली पुस्तिकामा आधारे ) जुओ 'शतपथब्राह्मण' अ० ४ आ० १ सूत्र० १० - १९
गंडकीतीरमारभ्य, चम्पारण्यान्तकं शिवे ।
paangh
विदेहभूः समाख्याता, तीरमून जाभिधो- मनुः ॥ शक्तिसंगम तंत्र ) मिथिला - वैदेही
( 'बृहदूविष्णुपुराण, मिथिलाखंड, पाराशर - मैत्रेय संवाद :)
गंगा हिमवतोर्मध्ये, मदीपश्चदशान्तरे । 'तैरभुक्तिरिति ख्याती, देशः परमपावनः ॥ कौशिकीं तु समारम्य, गंडकीमधिगम्य च । योजनानि चतुर्विंशद् व्यायामः परिकीर्तितः ॥ गंगाप्रवाहमारभ्य, यावद्वैमवतं वनम् । विस्तारः षोडशः प्रोक्तो, देशस्य कुलनन्दनः ॥
मिथिला नाम नगरी, तत्रास्ते लोकविश्रुता । पञ्चभिः कारणैः पुण्या, विख्याता जगतीत्रये ॥
('बृहदुविष्णुपुराण' )
'मिथिला तैरभुक्तिश्च, वैदेही नैमिकाननम् । ज्ञानशीलं कृपापीठं, स्वर्णलाङ्गलपद्धतिः ॥ जानकी जन्मभूमिश्च निरंपेक्षा विकल्मषा । रामानन्दकी विश्व-भावनी 'नित्यमङ्गला ||
- इति द्वादश नामानि मिथिलायाः ||