________________
શનિક _D तएणं सामी वेसालीए केसालंकारेणं मल्लालंकारेणं आमरणालंकारेणं वत्थालंकारेणं चउन्विहेणं अलंकारेणं अलंकारिए पडिपुण्णालंकारे सीहासणाओ अब्भुठेति ( २५९)
तए णं से समणे भगवं महावीरे वेसालीए दक्खे पडिन्ने पडिरूवे अल्लीणे भद्दऐ विणीए णाते णातपुत्ते णातकुलविणिवढे विदेहे विदेहदिने विदेहबच्चे विदेहसुमालं सत्तुस्सेहो समचउरंस संठाणसंठिते वज्जरिसमणारायसंघयणे अणुलोमवायुवेगे कंकम्गहणी कवोयपरिणामे । (पृ०२६२)
एवं समणे भगवं महावीरे विसालीए पिंडीभूततेलोकलच्छिसमुदए वयणमालासहस्सेहिं अभिथुव्वमाणे २ (पृ० २६६)
(ऋ० के० पेढी, रतलाम प्रकाशित, 'आवश्यकचूर्णि' ) *२९ भगवाननो विहार
काऊण नमोकार ॥भा० १०९॥ व्याख्या-एगेण देवदूसेण पव्वएइ एतं जाहे असे करेइ एत्थंतरा पिउवयंसो धिजाइओ उवढिओ + ताहे सामिणा तस्स दूसस्स अद्धं दिणं (पृ० १८७)
___ बहिआ य णायसंडे आपुच्छित्ताणं नायए सब्वे दिवसे मुहुत्तसेसे कुमारगामं समणुपत्तो भा० १११॥
हारि० टीका-तत्र च पथद्वयम्-एको जलेन, अपरः स्थल्यां, तत्र भगवान् स्थल्यां गतवान्, गच्छंश्च दिवसे मुहूर्तशेषे कारग्राम मनुप्राप्त इति गाथार्थः । (पृ० १८८)
गोवनिमित्तं सक्कस्स, आगमो वागरेइ देविंदो। कोलाबहुले छहस्स, पारणे पयसवसुहारा ॥नि०१६१॥