________________
૮
ક્ષત્રિયકુંડ
टीका - विशालकुलोद्भवत्वाद् वैशालिकः, तथा चोक्तम्
" विशाला जननी यस्य, विशालं कुलमेव वा । विशालं प्रवचनं चास्य, तेन वैशालिको जिनः " ॥१॥
( 'सूयगडांगसूत्र', अ० २ उ० ३ वैतालीयअध्ययन )
B तत्थ णं सावत्थीए नयरीए पिंगलए णामं नियंट्ठे वेसालिमसावए परिवसइ ।
( 'भगवती सूत्र' श० उ० भा० १ पृ० २३१ पिंगलक उपासक वर्णन )
C तत्थं णं कोसंबीए नयरीए सहस्साणीय रन्नो धूया, सयाणीयस्स रन्नो भगिणी, उदायस्स रण्णो पिउच्छा, मिगावतीए देवीए नणंदा, वेसाली सावयाणं अरहंताणं पुव्वसिज्जायरी, जयंती नामं समणोबासिया होत्था ।
'वेसालीसावगाणं अरहंताणं पुव्वसेज्जायरी' त्ति - वैशालिको भगवान् महावीरस्तस्य वचनं शृण्वन्ति श्रावयन्ति वा तद्रसिकत्वादिति 'वैशालिक श्रावकास्तेषां ' आर्हतानां ' अर्हद्देवतानां साधूनामिति गम्यं 'पूर्वशय्यातरा' प्रथमस्थानदात्री, साघवो पूर्वे समायातास्तद्गृहे एव प्रथमं वसतिं याचन्ते तस्याः स्थानदातृत्वेन प्रसिद्धत्वादिति सा पूर्वशय्यातरा ।
( ' भगवतीसूत्र' श० १२ उ०२ सू० ४४१, पृ०५५६ )