________________
ક્ષત્રિય *२१ बहुसाल अचेइय, बहुसालए चेइये
(भगवती सूत्र, श०) *२२ सिद्धार्थ राजा
A सिद्धत्येण रत्ना । (कल्पसूत्र सूत्र-५५, ६५)
B किं बहुणा ! कप्परुक्खए इव मलंकिय-विभूसिए नरिंदे, सकोरिंटमल्लदामेणं छत्तेण धरिजमाणेणं सेयवरचामरेहिं उद्धवमाणेहिं मंगलजयसद्दकयालोए, अणेग गणनायग दंडनायग राईसर तलपर माडविय कोडुंबिय मंति महामति गणग दोवारिय अमञ्च चेड पीढमहग नगरनिगम सिद्धि सेणावद सत्यवाहदूध संधिवाल सद्धिं संपरिवुडे, धवलमहामेहनिम्गए इन गहगपादिपंतरिक्खतारागणाण मज्झेससिम पियदसणे, नरवई नरिंदे नरवसहे नस्सीहे अब्भहिय सयतेय लच्छीए दिप्पमाणे मज्जणघराओ पद्धिनिक्खमइ । (सूत्र-६२)
C तंसि रायकुळसि साहरिए।
सिद्धथराय भवासि साहरति । (सूत्र-८८)
D धणेणं धन्नण रजेणं रट्टेणं चलेचाहणेणं कोसेणं कोहाबारेणं पुरेणं अंतेउरेणं जणपएणं जसवारणं वहिल्या । (सूत्र-८९)
सुबण्योग धोणं भोप रजेणं जाव साइजेपा बीइसबारेणं अईव भईव अभिवड्डामो। सामन्चरामाणो समाया (सूक:१६)
('कल्पसूत्र')