SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ १२३ तीसरा भाग बौद्ध लोग सीलोनके " वडी" नामक नगरको निर्वासित कर दिए गए थे। बौद्धोंके साथ शास्त्रार्थ होनेकी तथा उनके जीतनेकी घटनाका उल्लेख श्रवणबेगोककी मल्लिषेण प्रशस्तिमें इस प्रकार किया है:तारा येन विनिर्मिता घटकुटीगूढावतारासमं । बौद्धों धृतपीडपीडितकुदृग्देवार्थसेवाञ्जलिः ॥ प्रायश्चित्तमिवांघ्रिवारिजरजः स्नानं च यस्यास्वरदोषाणां सुगतः स कस्य विषयो देवाकलङ्कः कृती ।। यस्येदमात्मनोऽनन्यसामान्य निरवयविभवोपवर्णनमाकर्ण्यते:राजनसाहसतुङ्ग सन्ति बहवः श्वेतातपत्रा नृपाः । किं तु त्वत्सदृशा रणे विजयिनस्त्यागोन्नता दुर्लभाः ॥ तद्वत्सन्ति बुधा न सन्ति कवयो वादीश्वरा वाग्मिनो । नानाशास्त्रविचारचातुरधियः काले कलौ मद्विधाः ॥ राजन्सर्वारिदर्पपविदलनपटुस्त्वं यथात्र प्रसिद्धस्तद्वरख्यातोऽहमस्यां भुवि निखिलमदोत्पाटने पंडितानां ।। नोचेदेषोऽहमेते तव सदसि सदा संति संतो महांतो। वक्तुं यस्यास्ति शक्तिः स वदतु विदिता शेषशास्त्रो यदि स्यात्।। नाहंकारवशीकृतेन मनसा न वषिणा केवलं । नैरात्म्यं प्रतिपद्य नश्यति जने कारुण्यबुद्धया मया ॥ राज्ञः श्री हिमशीतलस्य सदास प्रायो विदग्धात्मनो। बौद्धौघान्सकलान्विजित्य सुगतः पादेन विस्फोटितः ॥
SR No.022685
Book TitlePrachin Jain Itihas Part 03
Original Sutra AuthorN/A
AuthorSurajmal Jain
PublisherMulchand Kisandas Kapadia
Publication Year1939
Total Pages144
LanguageHindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy