________________
८६ ]
मुनिश्री वीरशेखर विजयरचितं सत्ताविहाणं तरब
परिहारम्मि जहण्णो, वीसद्धपुहुत्तमत्थि उक्कोसं । ऊणा दुपुन्वकोडी, हवेज्ज सेसासु सव्वद्धा ||१५|| मोहस्स लहू समयो, असंतकम्माण मणवयदुगे ऽण्णो । भिन्न मुहुत्तं दुविहो, चउणाणतिदंसणेसु सणिग्मिः | ९६ ॥ गीतिः) समयो वाईण उरल-मीसे हस्सोऽत्थि तिसमया कम्मे । (गीतिः ) दोसु गुरु संखखणा, सगकम्माण इयरासु सव्वद्धा || १७ || अट्ठह अंतरं खलु हवेज णो संतकम्मइयरेसिं । अण्ह अपज्जणरे, मासणीसेसु संतक्रम्माणं ॥ ९८ ॥ | ( गोतिः ) समयो हस्सं जेड, असंखभागो हवेज पल्लस्स । समयो विउञ्चमीसे, लहु गुरु बारह मुहुत्ता ||२६|| आहारदुगे समयो, लहुं गुरु होइ हायणपुहुत्तं । घाईण लहुमवेए, अकसाये तह अहक्खाये ॥१००॥ समयो गुरु छमासा, परमद्धपुहुत्तमत्थि दोसु गुरुं । (गीतिः) मोहस्स तासु तीसुवि, केवलजुगले य णो अवाहणं ॥ १०१ ॥ छेए परिहारे लहु- मट्टह कमा सहस्सवासाणि । ( गीतिः ) तेवडी चुलमीई, गुरुमयराद्वार कोडिकोडीओ ॥ १०२ ॥ सुमम्मिलहु समयो, गुरु छमासाऽत्थि उवसमे समयो । लहुमणं सत्त दिणा ण सेसगुणसट्टिजुत्तसये ॥ १०३॥ दुमणवयणच उणाणति-दंसणसण्णीसु लहु चउत्थस्स । (गीतिः) घाईण उरलमीसे, कम्मे समयो असंतकम्माण ||१०४ ||
9