SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञहीरसौभाग्यभाष्यसंवलिता मूलपडिसत्ता [९५ णव भागाऽत्थि फरिसिआ, सुरईसाणंततेउलेसासु। सेससुरतिणाणावहि-पम्हुवसममीसवेअगेसु अड।।८५||(गीतिः) घाईणं गयवेए, अकसाये संजमे अहक्खाये । लोगासंखियभागो, अड भागा सम्मखइएसु ॥८६॥ छसु वि फुसिअमखिलजगं, अघाइच उगम्स केवलदुगे वि । सेसासु सव्वलोगो, अट्ठण्हं फोसिओ णेयो ।.८७।। लोगासंखियभागो, तिमणवयाउरलदुगेसु आहारे । छुहिओ भवे चउण्हं, घाईण असंतकम्मेहिं । ८८॥ दमणवयणचउगाणति-दंसणसणीसु जगअसंखंसो । मोहस्सोपव्व भवे, सप्पाउग्गाण वीसाए ॥८९॥ अट्ठण्ह भवे कालो, सम्बद्धा संतकम्मइयरेसिं । असमत्तणरम्मि लहू, खुड्ड भवो संतकम्माणं ॥९॥ भिन्नमुहुत्तं विक्किय-मीसे मीसुवसमेसु समयोऽस्थि (गीतिः) सासाणे होइ पलिअ-असंख भागो उ पंचसु वि जेट्टो । ९१।। होइ लहू आहारे, सुहमे समयो गुरू मुहुत्तंतो । आहारमीसजोगे, दुहा अवेअअकसायेसु ॥९२।। अहखाये घाईणं, समयो हस्सो गुरू मुहुर्ततो । होइ चउअघाईणं, सव्वद्धा केवलदुगे वि ॥९३।। अद्धतइ असयवासा, छेए अट्टण्ह होअइ जहण्णो । जेट्ठो हवेज्ज अपरा, पण्णासं लक्खकोडीओ ॥१४॥
SR No.022677
Book TitleMulpayadisatta
Original Sutra AuthorN/A
AuthorVirshekharvijay
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year1987
Total Pages132
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy