SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ स्वोपझहीरसौभाग्यभाष्यसंपतित मूलपयडिसत्ता दुमणवयणाणदंसण-सण्णीसु गुरु हवेज्ज छम्मासा । वासपुहुत्तमुरालिय-मीसे कम्ममणणाणे ॥१०॥ ओहिदुगे अहियसमा, होड परे बिंति हायणपुहत्तं । सप्पाउग्गाण भवे, ण चेव सेससगवीसाए ॥१०६।। मावेणोदइएणं, सत्ताऽढण्ह खइएण उ असत्ता । एवं सत्ता-ऽसत्ता, सप्पाउग्गाण सन्वासु ॥१०७॥ अट्ठण्ह अणंतगुणा ऽत्थि संतकम्मा असंतकम्माओ। एमेव अणाहारे-ऽढण्हं मोहस्स य अणयणे । १०८॥ कायउरलदुगकम्मण-भवियाहारेसु अस्थि घाईण । णरदुपणिदितसतिमण-वयसुक्कासु असंखगुणा ॥१०६।। एवं मोहस्स दुमण-वयणतिणाणोहिचक्खुसण्णीसु । (गीतिः) संखगुणाघाईण दु-णरविरईसु तुरि अस्स मणणाणे ।।११०॥ गयवेए अकसाये, सम्मे खइए य अट्टपयडीणं । जेगा असंतकम्मा-पंतगुणा संतकम्माओ ५१११५ . एमेव अघाईणं, हवेज्ज केवलदुगम्मि घाईणं । संखगुणाऽहक्खाये, सेमासु णथि अप्पबह ॥११२।। थोवा असंतकम्मा, अघाइचउगस्स तो विसेसहिया । तिण्हं घाईण तओ, मोहस्स तओ अणंतगुणा ॥११३।। तस्स चिअ संतकम्मा, तत्तो णेया विसेसहिया । (उपगीतिः) तिण्डं घाईण तओ, अस्थि चउण्हं अघाईणं ॥११४॥
SR No.022677
Book TitleMulpayadisatta
Original Sutra AuthorN/A
AuthorVirshekharvijay
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year1987
Total Pages132
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy