________________
भवस्थितिः ] स्वोपज्ञ-प्रेमप्रभावृत्तिपरिकलिता भवस्थितिः [ २६
यदुक्तं प्रज्ञापनायाम्-पज्जत्राए गं पुच्छा, गो० ! ज० ०..." (सू० २४८/पत्र० ३६३-२) तिरिक्खजोगिणी गं भंते ! तिरिक्सा.
जोगित्ति कालमो केवचिरं होइ ?, गोयमा! जहन्नेणं मंतोमुहुत्तं • मणुस्सी वि एवं चेव । (सू०२३२/पत्र. ३७४-१) इति ।
एवमेव जीवाजीवाभिगमे तथाऽन्यत्रा-ऽपि।
तथा जीवाजीवाभिगमे स्त्रीपु सोर्जघन्यभवस्थिति:"इत्थी गं भंते ! केवतियं कालं ठिती पण्णत्ता १, गोयमा! एगेणं आएसेणं जहन्नेणं अंतोमुहुत्तं.... ... ... पुरिसस्स णं भते ! केवतियं कालं ठिती पण्णत्ता ?, गोयमा ! जह० अंतोमु०" (सू०४६-५३/पत्र. ५३/१-६५/२) इति ।
अथोक्तशेषमार्गणानामाह-"इयर" इत्यादि, 'इतरक्षुल्लकभवः' इतरासाम= उक्तोद्धरिताना तिर्यग्गत्योधादित्रिपञ्चाशन्मार्गणानां जघन्य भवस्थितिः क्षल्लकभव: क्षुल्लक भवप्रमाणा भति, अन्यतरापर्याप्तजीवभेदस्य प्रवेशेन तथालामात् । शेषमार्गणारचेमाः-तिर्यग्गत्योघ-पञ्चेन्द्रियतिर्यगऽपर्याप्तपञ्चेन्द्रियतिर्यग• मनुज्योघा-पर्याप्तमनुष्यरूपगतिभेदपञ्चके-केन्द्रियौघ - सूक्ष्मैकेन्द्रियाऽपर्याप्तसूक्ष्मैकेन्द्रिय-बादरैकेन्द्रिया-ऽपर्याप्तबादरैकेन्द्रिय -द्वीन्द्रियोघा-ऽपर्याप्तद्वीन्द्रिय -त्रीन्द्रियौघा • ऽपर्याप्तत्रीन्द्रिय-चतुरिन्द्रियोघा. ऽपर्याप्तचतुरिन्द्रिय - पञ्चेन्द्रियौघा • ऽपर्याप्तपञ्चेन्द्रियरूपेन्द्रियभेदत्रयोदशकौघ-बादरा-ऽपर्याप्तबादर-सूक्ष्मा-ऽपर्याप्तसूक्ष्मभेदभिन्नपृथ्वीकायपञ्चका-कायपञ्चक-तेजस्कायपश्चक-वायुकायपश्चकसाधारणशरीरवनस्पतिकायपञ्चक-वनस्पतिकायोध-प्रत्येकवनस्पतिकाया-ऽपर्याप्तप्रत्येकवनस्पतिकाय-त्रसकायौघा-ऽपर्याप्तत्रसकायरूपकायभेत्रिंशत्क-नपुंसकवेद - संज्य-ऽपर्याप्तसंज्य -संश्य-ऽपर्याप्ता. संज्ञिरूपसंक्षिभेदचतुष्कलक्षणास्त्रिपश्चाशन्मार्गणाः ॥१२-१५॥
॥ इति भवस्थितिः ॥