________________
॥ श्रीशद्धेश्वरपार्श्वनाथाय नमः ॥ ॥ श्री आत्म-कमल-वीर-दान-प्रेम-हीरसूरीश्वरसदगुरुभ्यो नमः॥
मुनिश्रीवीरशेखरविजयसत्रिता
स्वोपज्ञप्रेमप्रभावत्तिपरिकलिता भवस्थितिः
प्रेमप्रभावृत्तिः - दशितसकलजगज्जन भवस्थितिभ्रम भवस्थितिविनाशिम् । श्रीवीरतीर्थनाथं, नौमि सुरासुरनरनतांहिम् ॥ १॥ वीरात्रिपदीं प्राप्य, श्रुतनिधिमिदिशाङ्गय उदिता यैः। तान् गौतमादिगणधर-भगवत एकादश स्तोमि ।२।। यस्या-ऽस्त्यमृतमगुष्ठे, यो-ऽनेकलब्धिसंभृतः । 'प्रभोष्टार्थस्य दायं तं, स्मरामि गौतमं गुरुम ।। ३॥ वन्दे गणधरगुम्फित-मागममहदुदितं शिवकपथम् । सप्तनयसप्तभङ्गी-मिक्षेपचतुष्कसंकलितम् ॥४॥ श्रीशारदां हृदि स्मृत्वा. गुरुं नत्वा श्रुतोदधेः । 'कुर्वे प्रेमप्रभावत्ति, स्वोपजाया भवस्थितेः ।।।
एहि शिष्टजनसमयपरिपालनाय प्रारम्भेऽभीष्टदेवता. स्तुत्याविरूपमङ्गलादिचतुष्कसूचिका पथ्यार्यां निबध्नाति ग्रन्थकार:'खविअभवठिइसिरिमुहरि-पासं पणमिअ हियत्थमत्तसुया । 'वोच्छं भवठिइमोहे, गइइंदियकायवेअसण्णीसु।।१।।(गीतिः)