SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ TILAKAMANJARĪ OF DHANAPALA “क्षीयमाणेषु क्षितिपतिषु निपतत्सु पादातेषु सीदत्सु सादिषु व्रजत्सु विधुरतामाधोरणेषु प्रहारविकलकायेष्वितस्ततः परिस्खलत्सु शून्यासनेषु सप्तिषु । क्रौर्यमय इव वैरमय इव व्याजमय इव हिंसामय इव विभाव्यमाने जगति,.... 126 मृगयुमार्गणप्रहारताडित इव मृगारातिः, आकर्णितदुर्नरेन्द्रमन्त्रपद इव महाहिः, आघ्रातविपक्षवारणमदगन्ध इव वनकरेणुः ।"" all referring to the approach of Samaraketu in the battlefield contain the āviddha mode (style), Utpreksās and Upamās " स्तूयमानमिव सुभटशस्त्रपातरणितेन प्रणम्यमानमिव भूमिनिक्षिप्तमूर्धाभिः कबन्धैः, अर्च्यमानमिव निपतदातपत्रकुसुमैः स्यन्दनैः, क्षिप्यमानलाजमिव उच्छलत्कुम्भमुक्ताफलाभिः करिघटाभिः प्रहारव्रणैः, दीयमानचक्राभिघातमिव विलोलमणिकुण्डलैः क्ष्मापालमुण्डैः, प्रबलपरिवारगतमिव शरच्छेदैः, मूकं मासंभेदैः मन्दं मेदसि, मुखरमस्थिषु, मन्थरं स्त्रायुग्रन्थिष्वसंख्यमसृजन्मार्गणव्रातम्। अतिवेगव्यापृतोऽस्य तत्र क्षणे प्रोत इव तूणीमुखेषु, लिखित इव मौर्व्याम् उत्कीर्ण इव पुंखेषु, अवतंसित इव श्रवणांते तुल्यकालमलक्ष्यत वामेतरपाणिः। अविरलशरासारबासिता हंसीव मेघागमे पल्वलमनवलोकिताश्रय विसंस्थुला सैन्यपतिवक्ष:स्थलममुंचद् राजलक्ष्मीः।” has Utprekṣās and Upamās alike. Both the modes Cūrṇaka and Aviddha occur simultaneously. Apart from this विजृम्भिनभिनतावमेघदुर्दिनेषु दिनेषूत्पथेनागत्यागत्य।' 44 " तस्य जलकेतोः सुतासुतारवृत्तमौक्तिकप्रकल्पितं हारमादाय' 1,4 Have a Yamaka each. So also “दृष्टलङ्कानिर्णीतदशकण्ठकण्ठच्छेदनिर्वृतेन' has another Yamaka in ,,6 विपदापगासंतरणसेतुमार्ग० is a rūpaka. ,,3 “प्रणतसुरमुकुटकोटिचुम्बितचरणपरागमपरागम्' त्रिभुवनभवनदीपमभवनदीपम्, संसारजीर्णारण्यैकपारिजातमपारिजातं सकलभव्यलोकनयानाभिनन्दनं नाभिनन्दनम्, 1. TM. Vol. II p. 205. LL. 5-6. p. 206. LL. 1-2. 2. Ibid. Vol. II pp. 210-211. p. 210. LL. 5-8. p. 211. LL. 1-4. 3. Ibid. Vol. II pp. 262-263. p. 262. L. 10. p. 263. L.I. 4. Ibid. Vol. II p. 276. L.1. 5. Ibid. Vol. II p. 289. L. 1. 6. Ibid. Vol. III p. 61. L.2. 7. Ibid. Vol. III p. 100. LL. 4-5.
SR No.022659
Book TitleTilakamanjari
Original Sutra AuthorN/A
AuthorDhanpal, Sudarshankumar Sharma
PublisherParimal Publications
Publication Year2002
Total Pages504
LanguageEnglish, Sanskrit
ClassificationBook_English
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy