SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ DHANAPĀLA AS A PROSE WRITER 125 The reflective mode presents more of its beauteous aspect in the following few examples "अहो! निरवधिप्रचारो विधिः नास्त्यगोचरः पुराकतकर्मणाम्। अशक्यप्रतीकारा कृतान्तशक्तिः अव्याहता गतिः सर्वत्र भवितव्यतायाः। येन भुवनत्रयख्यातभूपतिकुलोद्भवानामसदृशानुभावशुभलक्षणाश्लिष्ट वपुषामनुसृतानीति मार्गणामुपशमादिगुणगणजुषामीदृशानामप्याकृतिविशेषणामेवंविधान्यापतन्ति व्यसनानि।" purporting forth Bandhusundari's advice to Malayasundarī on latter's pitiable condition born of attachment with Samaraketu. She casts a fling on the revilious character of Providence, commenting upon its irresistibility. इह हि संसारसद्मनि समासादितावतारः स्वभावविमलोऽपिजन्तुरेकत्रैव जन्मनि दशावशेन दीपाकुरइवानेकानि रन्पान्तराण्यनुभवति। तथाहि। विपुलेश्वरकुलोत्पन्नोऽपि नाप्रोति निरपायनि विषयास्वादसौख्यानि। असंख्यपरिवारोऽपि क्षणेनैकाकितां याति। निः प्रत्याशतां गतोऽपि सर्व लोकातिगमक स्माद्वस्तु लभते। लब्धाभिमतलोभोऽपि झगिति वियुज्यतेतेन। जाताप्रतिविधेयविरहो पि भूयः समागच्छति तेनाभिवांछितेन। अनिरामयशरीरोऽपि मरणावहां विपदमासादयति। लम्वापि परमकल्यतां कल्याण परम्परामधिगच्छति।" refers to the same type of deliberation on the ephemeral nature of the world in which the man of diverse temperaments undergoes many transformations like the wick of a lamp. A mighty sovereign goes down from prosperity to adversity in no time. A person of huge family becomes lone without a moment's notice. A disappointed being becomes thoroughly hopeful about his success in adventures. A healthy being becomes a patient etc. Continuing the same tune Dhanapāla strains forth पृष्टो मुनिः, प्रगल्भया दृष्ट्या विलोक्य तम् अभाषत। महात्मन्! इदं हि जीवः शुभाशुभनिमित्तनिर्वर्तितेन स्वकर्मणा नित्यमनुसृतः परिवर्तमानो महति संसारचक्रे कुशलकुलालपरिगृहीत इव मृत्पिण्ड: स्थालकोशकलशादीनि स्पृशति विविधान्यवस्थान्तराणि, तथाहि-नाकसमापि नारको भवति। तिर्यङपि (तिर्यङ् अपि) मनुष्यतामायाति राजाऽपि भृत्यत्वमावर्जयति। दासोऽपि स्वामितामेति सुखितोऽपि दुःखमाप्नोति, कल्योऽपि दौर्बल्यमधिगच्छति। तथा च-लोकपाल: कीनाशोऽपि धनदत्वमाश्रयति etc. (This portion is missing in Sm ed. p. 406 LL II on words before दासोऽपि. "लोकपाल: कीनाशोऽपि धनदत्वमाश्रयति। धनदोऽपि पुरुषः कीनाशतां प्रतिपद्य काकणीमपि न ददाति। एकवेदविद्विजोऽपि मातङ्गजातौ जायते। मदालसगर्तिमातंगोऽपि गत्या द्विजत्वमनिलवर्मना सर्वतः संचरति। रूपवानापि कुरूपो भवति कुरूपोऽपि तेजोमयं कायमास्कन्दति।'' That a king becomes a niggard, a niggard becomes a charitable being, a rich man abounding in riches refuses to part with even a single cowry. Brāhmaṇa learned in Vedas is born in the family of Cāņdālas and a Cāņdāla is honoured like a Brāhmaṇa etc. 1. TM. Sm. ed. pp. 345-346. p. 345. L. 22. p. 346. LL. 1-5. 2. Ibid. Sm. ed. p. 346. LL. 8-16. 3. Ibid. Sm. ed. p. 406. LL. 12-16. L.D. Series ed. para 418 p. 238. LL. 22-30.
SR No.022659
Book TitleTilakamanjari
Original Sutra AuthorN/A
AuthorDhanpal, Sudarshankumar Sharma
PublisherParimal Publications
Publication Year2002
Total Pages504
LanguageEnglish, Sanskrit
ClassificationBook_English
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy