SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ 124 TILAKAMANJARĪ OF DHANAPĀLA "हासमिव हारं हारमुरसा"" has alliteration and Yamaka both "सखे तारक! प्रतीक्षस्व तावत्क्षणमेकम्। अत्र क्षणे बलवदस्वस्थं मे शरीरम् प्रवृत्ता शिरसि वेदना, दृढारम्भा ज़म्भा, विज़म्भते निकामं रणरणकदायी केनापि कारणेन दारुणावेगो दाहज्वरः।" and "कुमार! यद्यहं प्रमाणम् तन्न युज्यते निमेषमात्रमपीह स्थातुम्। अतिबहुदोषमत्र प्रदेशे चिरागवस्थानम्। एष च व्याधिरनावेदितोऽपि विदितो मया। निदानं चास्य। विज्ञातम्। अतएव प्रतीकारहेतोः स्थानान्तरमितस्त्वां नैतुमिच्छामि। योऽपि कर्पूरचन्दनच्छाशिशिरः प्रशमहेतुस्त्वया परिकल्पितः प्रदेश: सोऽप्यस्य तव शरीरसंतापस्य सन्निपातज्वरस्येव सुतरां संतर्पकप्रकारान्तरेण शमयितव्यः। तदलमावेगेन यथा समाच॑मवसरेऽस्य यत्नसहमेव चिन्तयिष्यामि।" Containing query of Samaraketu and reply of Tāraka on the after math of love engendered in the heart of Samaraketu, is reminiscent of the reflective index of Bāna's admonition of Kapiñjala to Pundarīka in the Mahāśvetāvrttānta of Kādambarī, though characterised by lesser piquancy of thought. "वरगीत्रि त्वमस्य शरणम्, त्वं परित्राणम्, त्वामाश्रयः, त्वं विश्राम भूमिः, त्वमवलम्बनम्, त्वयायं गतिमान, त्वया चेष्टावान् त्वया कर्णघारिण्यस्य वचने प्रवृत्तिः, त्वया व्यापारित स्निग्घ तारकथा जीवितव्यम् त्वयानुकुलं वर्तमान यानुकूलं देवम्, त्वयि प्रसादवत्त्या प्रसन्ना देवता, त्वयि कृतानुग्रहायामनुग्राहिका: प्रसीद मानिनि, परिहर भ्रमम्, आलोक्य स्वकायमल्पमपि मा दोलायस्व। अत्रेवास्स्व तावत्।" etc. reflecting upon the intercession of Tāraka on behalf of Samaraketu requesting Malayasundarī to help his lord in his sore-straits is again mostly a compoundless diction purporting forth the deep sympathy of a servant for his master given to the incorrigible inevitability of a love-smitten conscience doomed in youth by the ravages of Cupid. Dhanapāla has also emulated Bāna in the invocative mode of writing. This mode occurs even in Subandhu. Bāņa has adopted this style in the Vth and VIIIth Ucchvāsas of Harsacarita and Mahāśvetāvilāpavarnana and Kanyāpurodantavarmana of Kādambarī. Dhanapāla's example is quoted here "वरुणिकै, वारय निकटनाट्यशालाशैलुषकुलसंगीतकलहम्। कौकिले! विधेहि स्वविषयादुपेयुषः किन्नरराजकुलचारणकुलस्य स्वरसंदेहविच्छेदम्। विहंगिके! प्रहिणुयानाशक्तिरिक्तीभूतचिरसंचितद्रविणविद्राणमदरिद्रीकृस्य वैश्रवणयाचकवृन्दम्।" 1. TM. Vol. III p. 151. L.3. 2. Ibid. Sm. ed. p. 281. LL. 8-11. LL. 14-21. 3. Ibid. Sm. ed.p. 281. LL.8-11. LL. 14-21. 4. Ibid. Sm. ed. p. 284. LL. 4-11. 5. Ibid. Sm. ed. p. 372. LL. 6-10.
SR No.022659
Book TitleTilakamanjari
Original Sutra AuthorN/A
AuthorDhanpal, Sudarshankumar Sharma
PublisherParimal Publications
Publication Year2002
Total Pages504
LanguageEnglish, Sanskrit
ClassificationBook_English
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy