________________
काव्यमाला।
कुम्भीनसी तदबलाथ पृथां नृपं च .
दैन्यान्ननाम तदमुच्यत सोऽर्जुनेन ॥ ६६ ॥ मैत्र्यं चकार सह तेन पृथातनूज___ स्तस्मै ददौ दहनमन्त्रमयं च शस्त्रम् । पार्थाय सोऽप्यदित विश्वदृशं च विद्यां ___ मेने युधे च हयपञ्चशतीमभेद्याम् ॥ ६७ ॥ उत्कोचकाख्यशुचितीर्थपति विधाय
धौम्य पुरोहितममी सुहृदोऽथ वाचा । वाचस्पतिव्यतिकरप्रहतोपसर्गा
न्वौकसोऽप्यनगणन्न तृणाय पार्थाः ।। ६८ ॥ गत्वा पुरे द्रुपदभूमिधवस्य मात्रां
मात्रा समं किल कुलालगृहं विमुच्य । ते जग्मुराशु रमणीपणभूतराधा
वेधव्यधाय नृपसंसदि षोडशेऽह्नि ॥ ६९ ॥ वीक्ष्य स्वयंवरणमण्डलमग्रतोऽथ
व्याचष्ट धर्मतनुजोऽनुजमण्डलाय । वर्गोऽवतारित इव द्रुपदेन सोऽयं
न्यकुर्वता पुरुषकारवशेन दैवम् ॥ ७० ॥ तस्यास्ततेषु निजकुण्डभुवो विवाह
यज्ञेषु रत्नमयमञ्चचयच्छलेन । आश्चर्यमग्नहृदयः स्वयमत्र चित्र
विन्यस्तमूर्तिरिव पश्यति पावकोऽपि ॥ ७१ ॥ आकारितासु चलचन्दनमालयैव
भ्रूसंज्ञया नृपतिपतिषु मण्डपोऽयम् । कन्यानुरूपमिह भूपमवीक्ष्य कंचि
दुच्चैः समाह्वयति केतुकरैः सुरेन्द्रान् ॥ ७२ ।।