________________
काव्यमाला।
आज्ञा यस्य महीभर्तुः कीर्तिश्च स्पर्धया मिथः । आरुरोह शिरोदेशमशेषपृथिवीभृताम् ॥ ८९ ॥ ततो विचित्रवीर्याय तिस्रः सत्यव्रतोऽहरत् । अम्बाम्बालाम्बिका बालाः काशिराजस्वयंवरात् ॥ ९ ॥ अथ धन्वानि धुन्वाना लोलाः कोलाहलोद्धराः । स्वयंवरनृपा वब्रुः प्रधनाय धुनीजनिम् ॥ ९१ ॥ नक्षत्राणीव तीव्रांशुभित्त्वा क्षत्राणि सिन्धुजः। राजानमिव राजानं शाल्वं कोपी लुलोप सः ॥ ९२ ॥ इत्यादित्यायमानौजा रथी त्रिपथगात्मजः । अवधूय बधूलुब्धानाजगाम खवेश्मनि ॥ ९३ ॥ चित्ते चित्तेश्वरः शाल्वो मां पीडयति शल्यवत् । अम्बाभिधा वदन्तीदं प्रैषि शंतनुसूनुना ॥ ९४ ॥ द्वे कन्ये तदसौ धन्ये मदवानुदवाहयत् । विचित्रोर्वीभृता चित्तभुवा प्रीतिरती इव ॥ ९ ॥ प्राणद्यूते पणीभूता हारिता भवती मया । अङ्गीकरोमि नैव त्वां जेतारं भज भामिनि ॥ ९६ ॥. इत्थमम्बापि शाल्वेन न्यकृता धिकृताशया। पुनधुनीसुतं प्राप स्वसृसापत्न्यकाश्या ॥ ९७ ॥ (युग्मम्) आसक्तापि कुरङ्गाक्षी शङ्कनीया विचक्षणैः । अन्यासक्ता न वक्तव्या भीष्मेणेति न्यकारि सा ॥ ९८ ॥ नाग्रतश्च न पश्चाच्च संदिग्धा दग्धधीरगात् । तदाम्बा चटिकाचञ्चुचरिष्णुबंदरोपमाम् ॥ ९९ ॥ दैवादुभयतो भ्रष्टा कष्टाद्गत्वा वनं मुनीन् । तं निवेद्य स्ववृत्तान्तं प्रव्रज्यां याचते स्म सा ॥ १० ॥ होत्रवाहननामात्र तस्या मातामहः स्थितः।
राजर्षिस्तत्कथां श्रुत्वा तां जगाद विषादभाक् ॥ १०१॥ १. चन्द्रमिव. २. 'बदरोपमा' ग.