________________
आस्तीकपर्व-१सर्गः] बालभारतम् ।
४८३ स्वयं जगत्रयं त्रातुं शक्तः शक्तित्रयीसुतः ।
भवाञ्जुहोतु होमाग्नौ नाकनागपती कृती ॥ १५३ ॥ हसत्यसौ भूतलशर्व सर्वान्सुरासुरोर्वीश मखान्मखस्ते । तापोच्छलत्पन्नगरत्नराजिव्याजोत्थताम्बूलकणप्रतानः ।। १५४ ॥
हिमांशोर्मालिन्यं दलयसि यशोभिश्चलचमू____ धुतैषूलीभारैः शिथिलयसि भारं फणिविभोः । नृणां दौस्थ्यं दानैरपनयसि सोमान्वयशिरःकिरीट त्रैलोक्योपकृतिसुकृती त्वं विजयसे ॥ १५ ॥ भुजाग्रममजंस्तवाङ्गुलिमिषेण नाकद्रुमाः
सुरारिभयभीरवः सुरवराश्च हृत्पञ्जरम् । अतोऽनुसृतवत्सलत्रिविधवीरकोटीरक
स्तुलां रिपुकुलान्तक व्रजतु भूभुजंग त्वया ॥ १५६ ॥ स्पर्धाबन्धात्त्वदङ्गं सपदि गुणगणा ये विशंस्तत्प्रवेशे
द्वारूपा रोमकूपास्त्वदवयवभरं निर्भरं शोभयन्ते । तैरेवान्तः क्षितीश त्वमसि शशिनिभै सितस्तत्तमिस्र
रोमस्तोमच्छलेनान्तरमिव निरयद्भाति मार्गेषु तेषु ॥ १९७ ॥ सर्वज्ञनामपरिपूर्तिकृते हरोऽपि . मृत्युंजयस्तव गुणान्गणयन्कृतज्ञः । अम्भोधिपट्टमभिवीचिनिभान्निजेन
मूर्त्यन्तरे च कुरुते मरुतैष रेखाः ॥ १५८ ॥ न लीलादोलायां न कनकनिकेताप्रशिखरे ___ न तल्पे नाकल्पे न मृदुपवने नाप्युपवने । रति क्वापि प्रापुर्तृवर कवयस्त्वद्गुणगणा
नुरूपार्थध्यानभ्रमितमतिशून्यभ्रमिकृतः ॥ १५९ ॥ औचित्योचित्य किंचित्क्वचिदपि वचनप्रक्रमं विक्रमश्री
विश्रामावास विश्वोत्तरगुण तनुतां कः स्तुति प्रस्तुति ते। . १. 'सुतः' ख. २. 'स्त्वमसि' ख.
-