SearchBrowseAboutContactDonate
Page Preview
Page 460
Loading...
Download File
Download File
Page Text
________________ काव्यमाला। मतः सदाचार इति प्रतिष्ठामयेत मर्त्यश्चरितेन केन । इदं तदा पृच्छति मेदिनीन्दौ जगाद गीर्वाणधुनीतनूजः ॥ १२ ॥ अर्थिव्यथापारनिदानदानो नकारकारागृहचित्तवृत्तिः । अदेयदेयस्वपरप्रभेदमुक्तो विमुक्तैरपि किं न मान्यः ॥ १३ ॥ अर्तीरुपेतस्य रिपोरपि स्वं तपो वपुः श्रीव्ययतोऽपि निघ्नन् । अक्षुण्णदाक्षिण्यविधिर्विधत्ते दिशो यशोभिर्विशदाः सदापि ॥ १४ ॥ अस्मत्पुरा पातकघातकोऽयं महोपकारीति कृतापकारम् । श्लिष्यन्ति हृष्टाः सहसा हसन्तः सन्तः क्षमासंततिचारुचित्ताः॥१९॥ सहस्रधा बद्धपरापराधं विरोधिनं लब्धमपि क्रुधान्धः । वधोदये दैन्यमयं दयालुरभ्यर्च्य निर्मुञ्चति निर्मलात्मा ॥ १६ ॥ परः परामर्तिमियति येन जागर्ति येनात्मनि नाम दैन्यम् । सत्यव्रतः सत्यमपीहते तन्नवध्यमानोऽपि सुधीः सुधीरः ॥ १७ ॥ निजानि जानन्नपि जातजातिस्मृतिर्भवेऽन्यत्र निधीकृतानि । सुखोपलभ्यान्यपि नाददीत द्रव्याणि निर्व्याजनयो मनीषि ॥ १८ ॥ स्त्रीभिः प्ररूढार्तिभिरौषधत्वं नीतस्य लुप्येत न यस्य चेतः । न तत्कलां धर्मकलत्रचारी न ब्रह्मचारी च शुभौ लभेते ॥ १९ ॥ इयं महामोहकरीत्यरक्तः परोपकारप्रथनेति रक्तः । प्रयुक्तभोगप्रसरेत्युदासः सदापि दक्षः श्रियमीक्षते स्वाम् ॥ २० ॥ श्लथीकृतोदामतपो जपोक्तिः (१) सुखैरशेषैविषयोपयुक्तैः । जानन्विभोः पञ्चमुखस्य मूर्तिमात्मानमानन्दयते महात्मा ॥ २१ ॥ यथोक्तदानव्यसनी यथोक्तश्राद्धी यथोक्ताखिलतीर्थसेवी । यथोक्तसांसारिकतात्विकश्रीजनो मनोऽन्यानि यशांसि धत्ते ॥ २२ ॥ धन्याः सुधाधामकलाकिरीटमाराधयन्ति श्रितभक्तयस्तम् । यस्य प्रभावं य इवाद्भुतश्रीर्वक्तुं विविक्तो हरिरेव देवः ॥ २३ ॥ इत्युक्तिभाजि ग्रुधुनीतनूजे भूजेतरि प्रश्नपरे मुरारिः। वाचं समुच्चारयति स्म कुक्षिप्रक्षिप्तसप्ताम्बुधिशब्दमन्द्रम् ॥ २४ ॥ १. 'भयेन' ख. २. स्वाधीनीकुर्वन्,
SR No.022658
Book TitleBalabharata
Original Sutra AuthorN/A
AuthorShivdatta Pt., Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1894
Total Pages512
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy