SearchBrowseAboutContactDonate
Page Preview
Page 438
Loading...
Download File
Download File
Page Text
________________ ४१८ काव्यमाला। पललैः कवलीकृतैस्तृषं कलयन्तो नितरां निशाचराः । नखभिन्नशवौघदृङ्मयीं जलधारां परितः पिबन्त्यमी ॥ ८९ ॥ कृतरक्तविलेपनाः प्रियैर्ननितान्त्रावलिहारवल्लयः । पलभुक्सुदृशोऽत्र रासकैः कटु गायन्ति किरीटिपौरुषम् ॥ ९० ॥ न निरीक्षितुमप्युषाचरैरपि शक्याः सुकृतैकराशयः । व्यसवोऽप्यतिशायिकान्तयः सुखसुप्ता इव भान्ति केऽप्यमी ॥ ९१ ॥ धुवधूः खलु दिव्यमूर्तिना परिरब्धाप्यमुनास्य विग्रहम् । अतिदिव्यममुं विलेपनाभिपतद्धृङ्गमिषान्कटाक्षयत् (?) ॥ ९२ ॥ परितोऽजधियालिपद्धतिर्नृपतेरस्य मुखे व्यसोरपि । अमला मणिकुण्डलांशुभिर्निपतन्ती चरचामरायते ॥ ९३ ॥ विमलातपवारणोदरे पतितो मौक्तिकभूषणः पुमान् । अधिदुग्धपयोधि कुण्डलात्कणिसुप्ताच्युतवद्विभात्ययम् ॥ ९४ ॥ अपरोऽपि भुजाभृतां गणः पलभुम्भिद्रुतमेष मुच्यते । त्वरिताभिपतत्तदङ्गनासुसतीत्वप्रभया भयाकुलैः ॥ ९५ ॥ विविधैरुपलक्षणैः क्षणादुपलक्ष्य प्रमदाजनः प्रियान् । किमु वक्ति कथं विचेष्टते परिमग्नः शुचि पश्य केशव ॥ ९ ॥ किमु नाथ विरक्तवान्भवान्मयि यन्मामपि वीक्ष्य नाकृषः । करिकुम्भतटान्मृधश्रियः कुचदेशादिव पाणिपल्लवम् ॥ ९७ ॥ अनुकूल मेमाद्य धृष्टतां प्रिय किं दर्शयसेऽधुनापि यत् । असिमुज्झसि नः स्वपाणितोऽम्बरवेणीमिव साहसश्रियः ॥ ९८ ॥ अपि शत्रुशरक्षतैर्वृतो नखचिद्वैरिव शौर्यसंपदः । प्रिय मङ्क्ष परिष्वजस्व मां विधुराहं त्वयि नैव मानिनी ॥ ९९ ॥ नवरागरसाद्विलोकसे धुवधूर्यद्यनिमेषया दृशा । प्रिय मां दयितां ततो न मां किमु दाक्षिण्यवशादपीक्षसे ॥ १० ॥ १. 'चल' ख. २. 'भूषणांशु' ख. ३. 'कुण्डलफ' क. ४. 'सुसतीव्रभ्रयाग्रया' क. ५. 'मिवाध्व(स्ख) क. ६. 'प्रथमां' ख. ७. 'पीक्ष्यमे' ख.
SR No.022658
Book TitleBalabharata
Original Sutra AuthorN/A
AuthorShivdatta Pt., Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1894
Total Pages512
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy