SearchBrowseAboutContactDonate
Page Preview
Page 432
Loading...
Download File
Download File
Page Text
________________ काव्यमाला । विनिमीलितचक्षुषो नमच्छिरसः स्वासनतो नताङ्गकाः । प्रसृतांह्रियुगा लुठद्भुजा रुरुदुर्मन्दमचेतना जनाः ॥ १२ ॥ अथ विस्तृतवक्त्रकन्दरप्रविशद्दृग्जलसेचनादिव । अतिशोकविमूर्छितं मनः कथमप्याप नृपस्य चेतनम् ॥ १३ ॥ विदुर द्युगतात्मजन्मनस्त्वमनाथस्य ममैकको गतिः । परिपालय मामिति ब्रुवन्स घरापतिराप कश्मलम् ॥ १४ ॥ पुनरार्तमना जनाधिपः प्रहितस्त्रैणसुहृज्जनो लपन् । विदुरेण च संजयेन च प्रियया च प्रतिभाजयञ्चम् ॥ १५ ॥ अपि भूरिचमूभँरोचिताः किमपि स्वल्पकसैन्यशालिषु । हहहा प्रहता दङ्गा व्रणलेशोऽपि न पाण्डवेष्वभूत् ॥ १६ ॥ क्व स सैन्यभरः क्व तद्बलं सुहृदः सूतसुतादयः क्व ते । क्व भवाँश्च सुयोधनः क्षितौ क्षममन्यत्किमु भागधेयतः ॥ १७ ॥ कठिनं विधिना विनिर्मितं हृदयं वज्रमयं मम ध्रुवम् । तनयव्ययदुःख पर्वतत्रजपातेऽपि न यद्यदीर्यत ॥ १८ ॥ अथ भूपमिति प्रलापिनं प्रसमोल्लासितगद्गदखरः । परिधौतमुखो गम्बुभिः प्रतिबोधाय जगाद संजयः ॥ १९ ॥ किमु शोचसि बुद्धिलोचन स्फुटवेदागमशास्त्रतत्त्ववित् । तनयास्तव वीर वर्त्मना यदवापुः पदमैशमद्भुतम् ॥ २० ॥ विदुरोऽपि जगाद सादरं नृप शोकं प्रतिलोकवत्कृथाः समुपेत्य कुतोऽपि कुत्रचित्पथिकामेषु गतेषु सूनुषु ॥ २१ ॥ निगदन्ति च रूपमात्मनस्तनयानित्यपि मा शुचं कृथाः । क्व हतेतरपद्धतिर्बहुकृतरूपः शुचमेति मन्त्रवान् ॥ २२ ॥ अधिकाधिकवैभवोद्भवे नृप तेषां मुदितोऽसि सर्वदा । दिवमेषु गतेषु भूतलादधुना किं कुरुषे शुचं कृतिन् ॥ २३ ॥ तनया मम पाण्डवैः क्षता मतिरेषापि तवास्तु मा शुचे । निहता निजकर्मणैव ते भववर्ती स्वकृतैकभुग्यतः ॥ २४ ॥ १. ‘मन्द्र’ ख. २. ‘अपि विस्मृत' क, ३. 'प्ररोचिताः ' ख. ४. 'मतङ्गजा' ख. ४१२
SR No.022658
Book TitleBalabharata
Original Sutra AuthorN/A
AuthorShivdatta Pt., Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1894
Total Pages512
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy