________________
.
१० सौप्तिकपर्व-१सर्गः] बालभारतम् ।
४०९ किंतु शूरो गुरौ भक्तः सत्यब्रह्मव्रतोऽर्जुनः । नाहं तद्वदतो नेदमस्त्रं संहर्तुमीश्वरः ॥ ९ ॥ योऽस्त्रमेतदसद्ब्रह्मचर्य सृष्ट्वैव संहरेत् । एतेन सानुबन्धस्य मूर्धा तस्याशु लूयते ॥ ९१ ॥ अमोघमस्त्रमीहक्षमीक्षक्षयशान्तये । अभिमन्युप्रियायास्तद्गर्भे भ्रूणे पतत्वदः ॥ ९२ ॥ रक्षोदानवदिव्यास्त्रव्याधिविघ्नादिजं भयम् । दलयत्याशु तेनायं न देयः स्याच्छिरोमणिः ॥ ९३ ॥ यच्छामि पितृशिष्येभ्यस्तथाप्येनं भवद्राि । अयं प्रलयसंरम्भः समन्ताच्छाम्यतामिति ॥ ९४ ॥ (युग्मम्) एवमेव विधेहीति मुनिभ्यां गदितस्ततः । तदत्रमुत्तरागर्भ प्रत्यमुञ्चत्कृपीसुतः ॥ ९५ ॥ अथावदद्गदापाणिद्रौणि भ्रूणो न दह्यताम् । क्षीणस्य कुरुवंशस्य कुलतन्तुर्भवत्वयम् ॥ ९६ ॥ व्रती विप्रः पुरा प्रोचे वैराटी प्रति यत्तव । परिक्षीणेषु कुरुषु परीसिद्भविता सुतः ॥ ९७ ॥ तविजेश द्विजस्यास्य तद्वचो नान्यथा तथा । त्वत्यितृप्रियशिष्यस्य कुलमेतच्च वर्धताम् ॥ ९८ ॥ द्रौणिरूचेऽथ मा पक्षपाताद्वद गदाग्रज । अमोघेण मदस्त्रेण सैष भ्रूणोऽस्तु भस्मसात् ॥ ९९ ॥ कृष्णोऽप्यूचे विमुञ्चास्त्रममोघं भ्रूणभित्तये। अहं तु तपसा खेन जीवयिष्यामि तं सुतम् ॥ १० ॥ भवान्पुनरपि क्रूरकर्मनिर्मितिपातकी । त्रीणि वर्षसहस्राणि चरिष्यत्यजने वने ॥ १०१ ॥ असहायो मलक्लिन्नः पूतिशोणितगन्धभृत् । न प्राप्स्यसि क्वचित्कांचित्कस्यचित्संविदं पुनः ॥ १०२ ॥
५२