________________
१आदिपर्व-३सर्गः] बालभारतम् । नवखण्डमण्डनधरावराङ्गनामुकुटीकृताभिनखरत्नदीधितिः । . बिभरांबभूव किल चक्रवर्तितामपवर्तितारिनिको रणेषु यः ॥ ३७॥ कुलपूर्वजेन्दुरुचिहारिणं रवि भुवि यो व्यधान्निननिदेशकारिणम् । व्यसनात्कशैरैरसहस्रमूर्तिभिः किरणैर्वृतं स्फुरितचक्रकैतवात् ॥ ३८ ॥ लसता तदीययशसा जनार्दनं विशदं विमुच्य मतिविभ्रमेण यः । तरुणीकटाक्षचयमेचकच्छविर्भुवि चक्रवान्सपदि शिश्रिये श्रिया ॥ ३९॥ युधि यस्य चक्रवलयेन पातिता रिपवः क्रुधेव दिवि भानुमण्डलम् । निजकण्ठकर्तनपरायुधभ्रमाद्विभिदुर्जवेन परलोकगामिनः ॥ ४० ॥ यशसापि यस्य सुरशैलनाभिभृत्तटिनीचयारनिचिताम्बुधिप्रधि । भुजगाधिनाथभुजगामि बिभ्रता क्षितिचक्रमाप्यत महत्सु चक्रिता ॥४१॥ नितरामनङ्गपदवीविरागतो रचितावतार इव भूतले स्मरः । विततान यः कमपि तं पराक्रमं हृदि येन सोऽपि चकितस्त्रिलोचनः ॥४२॥ अधिरोपितां ध्रुवमवेक्ष्य सुभ्रवः सरुषो यदीयनतकार्मुकभ्रमात् । भयकर्तिताङ्गुलिदलाः स्म विद्विषोऽभिनयन्ति तां प्रति वशंवदात्मताम् ४३ अखिलैकवेदितुरनन्तयद्गुणग्रहणोद्यतस्य दैयितामनोमुदे। वियदेव शब्दगुणमूलमीशितुः शितितानुमेयमननिष्ट कण्ठगम् ॥ ४४ ॥ विबुधाङ्गनाधरसुधानिपानयोरथ तत्र तन्वति विचारचातुरीम् । नृपतिर्भुमन्युरिति भूरिमन्युभूभ्रमरीचकार करकैरवे भुवमे ॥ ४६ ॥ स्मयमानमारविभवां विभातिनी तनुसंपदा विशदकान्तिधारया । उदुवाह संगरसकौतुकाशयो दयितां जयामसिलतां च यो मुदा ॥ ४६॥ यदसिर्द्विषां कवलयन्महो महद्वियदङ्गणे कवलमाद्यमक्षिपत् । तमहो महोष्णमहिमच्छविच्छलादधुनापि लालयति कालवायसः ॥ ४७ ॥ पतितं कुतोऽपि विजनेऽपि कानने शनकैरुदस्य शयिताहिकौतुकात् । अवगम्य नीलमणिदाम यद्भुवि द्रुतमाहितुण्डिकजनेन तत्यजे ॥ ४८ ॥
१. 'कृतांति' क. २. 'कर' क. ३. 'गिरिजा' ख. ४. 'कण्ठकम्' ख. ५. 'विभाविनी' क. ६. 'तदहो' क.