SearchBrowseAboutContactDonate
Page Preview
Page 400
Loading...
Download File
Download File
Page Text
________________ ३८० काव्यमाला। मुहुर्विरथ्य क्रतुनन्दनादीन्दशायुती बाहुभृतां निहत्य । नेदंस्तदा धर्मसुतेन काण्डैश्चक्रेऽशुमानर्क इवार्कजोऽपि ॥ ४९ ॥ क्षीणायुधः क्षिप्तरथोऽथ कृत्तवर्मा क्षताङ्गो हतचक्ररक्षः । वृषक्षुरप्रैर्विधुरो धरित्रीधवोऽथ बोधिच्छदवच्चकम्पे ॥ ५० ॥ तीक्ष्णांशुमक्ष्णैव यमं भ्रवैव जित्वाङ्गभर्तुः पितॄपूर्वबन्धू । कोपावनिः पावनिराशुगैर्यत्तदाजयत्तं किमु चित्रमत्र ॥ ५१॥ नन्दोपनन्दौ कवची सुपर्वा पाशी धनुहिमहाभुजौ च । निर्द्वन्द्वदीर्वात्मकसंनिषङ्गिनाथा जरासंध इति प्रतीताः ॥ १२ ॥ सुतास्तव द्वादश जनिरेऽमी राजन्नथाजौ पवनात्मजेन । सूर्या इव द्वादश तत्प्रतापास्ततः कुरूणामदिशन्युगान्तम् ॥ १३ ॥ (युग्मम्) तत्कार्मुकद्वादशतूर्यघोषनाद्यन्तदीप्तः पवनस्य सूनुः । रेजे यशोनाट्यनटो हतेभकुम्भोत्थमुक्ताततिमुष्टिपुष्पः ।। ५४ ।। मुक्ताफलैर्मारुतिदारितानां कुम्भस्थलोत्थैः करिणामपाति । दिवं गतानां कषणेन तेषां धुलोकवृक्षेभ्य इव प्रसूनैः ॥ ५५ ॥ परस्परोत्तालनृपालमालाकलम्बजालैबलयोयी सा । अकम्पतान्योन्यविलोलचक्षुःकटाक्षपातैर्युगलीव यूनोः ॥ १६ ॥ जनौघसंहारचिराद्विरागभृता तपस्वीभवता यमेन । ज्येष्ठेन दत्तं स्वमिवाधिकारमादात्तदार्किः परसंप्रहारैः ।। ५७ ॥ हत्वा हयानां च विषाणिनां च सप्तायुती तत्तदसृक्पयोधीन् । चन्द्रैरिवाभूषयदेष लूनै ग्व्याघ्रदत्तादिनरेन्द्रवः ॥ ५८ ॥ दिव्यास्त्रभृद्रौणिजयावदातं दिव्यास्त्रवर्त्मक्षपितत्रिगतम् । किरीटिनं कर्णरणावलोकचमत्कृतः माह तदा मुकुन्दः ॥ ५९ ॥ विदारयन्वीरभुजोर्मिमाला दो| तरन्संगरसागरेऽस्मिन् । कर्णोऽद्य पश्यार्जुन पश्यति त्वां मुहुः परं पारमिवारुणाक्षः ॥ ६० ॥ १. 'नदशरैर्धर्म' ख-ग. २. 'हैमै' ख-ग. ३. 'ऽपकृत्त' क-ख. ४. कर्णस्य सूर्यः पिता, अत एव यमो ज्येष्ठभ्राता. ५. 'कलम्बचक्रचम' ख-ग. ६. 'प्राह ख-ग.
SR No.022658
Book TitleBalabharata
Original Sutra AuthorN/A
AuthorShivdatta Pt., Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1894
Total Pages512
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy