________________
७द्रोणपर्व-४सर्गः] बालभारतम् ।
३६१ [सोमदत्तसुतं भूरिश्रवसः सोदरं शलम् ।
उपाचकार शैनेयः समरक्रतुदीक्षितः ॥ १७ ॥] परिपेतुः सपत्नेषु रत्ननद्धाः सहस्रशः । द्रौणिबाणास्तमखिन्यां धृतदीपा इवाभितः ॥ १८ ॥ वऋज्वालातडित्क्रूरो घोरघोषघटोत्कचः । जगद्रोहाम्बुद इव द्रौणि रुद्रमिवाद्रवत् ॥ १९॥ व्योम्नोग्रमापत मेः स्थित्वैकं चक्रमाशुगैः । द्रौणिस्तच्छौर्यसूर्पस्य बभञ्जोज्जागरां गतिम् ॥ २० ॥ [रोक्षसाक्षौहिणी भीमां भैमेर्मायाविमोहिनीम् । द्रौणिरद्रावयद्भानुस्तमोरौद्रां तमीमिव ॥ २१ ॥] पीतानि वीरतेजांसि मुखज्वालमिषाद्वमन् । नदन्नञ्जनपाख्यो द्रौणिना तत्सुतो हतः ॥ २२ ॥ द्रौणिर्द्वपदनानष्टौ कुन्तिभोजसुतान्दश । निहत्याष्टादशद्वीपदीप्तकीर्तिभरोऽभवत् ॥ २३ ॥ रत्नांशुधौतास्तद्भल्लधूता वीरालिमौलयः । तेनस्तमस्यवस्कन्दं भानुभृत्या इवाम्बरे ॥ २४ ॥ गदानिष्पिष्टवाहीकक्षोणिभृन्मस्तकोच्छ्रेितैः । रत्नैरभाजि भीमस्य प्रतापाग्नौ स्फुलिङ्गताम् ॥२५॥ प्रमाथी विरजो नागदत्तो दृढरथाह्वयः । वीरबाहुरयोबाहुः सुहस्तसुदृढावपि ॥ २६ ॥ ऊर्णनाभः कुण्डशायी दशैते तव सूनवः । भीमेन चक्रिरे क्षिप्रं क्षुरप्रैः क्षिप्तमौलयः ॥ २७ ॥ (युग्मम्) तदा तेषां क्षणं राजन्युगपद्मनोद्गतैः ।
शिरोभिः स्मरयांचवे सुराणां रामविक्रमः ॥ २८ ॥ १. क-पुस्तके त्रुटितः. २. 'व्योमान' ग. ३. ख-पुस्तके त्रुटितः. ४. 'वैरि' स्व. ५. 'स्थितैः' ख-ग.