________________
काव्यमाला।
. अथैत्य गुरुणा बद्धकवचः कौरवेश्वरः । रुरोध क्रोधनो युद्धकिरीटामं किरीटिनम् ॥ १५ ॥ छिन्धि मूलमनानामित्युक्ते हरिणा नरः । क्षणं तेन रणं चक्रे चमत्कृतसुरासुरम् ॥ ६६ ॥ अमजन्नर्जुने बाणाः सद्यो नद्यो यथाम्बुधौ । नृपे तु पेतुरकृतार्था यथा कृपणेऽर्थिनः ॥ १७ ॥ किमेतदिति गोविन्दे वदत्यूचे धनंजयः । ज्ञातं मयासिन्गुरुणा वज्रं वर्मणि मन्त्रितम् ॥ ६८ ॥ वेदयस्य छेदमित्युक्त्वा यदस्त्रं फाल्गुनोऽमुचत् ।
लोभेनेव महत्त्वं तौणिनास्त्रेण वारितम् ॥ ६९ ॥ द्विःक्षेप्यं न खलु रणेषु दिव्यमस्त्रं ध्यात्वेति क्षितिभुजि विक्षिपन्पृषक्तान् । छित्त्वान्तः प्रगुणगुणं धनुस्तदोजःश्रीकर्णद्वयवदपातयत्किरीटी ॥ ७० ॥ म च्छिन्ते मणिमिव तज्जयाभिकाङ्क्षी वामाक्षीमुकुटरुचे रथस्य सूतम् । तच्चेतः कलितचतुर्दिगन्तराज्यश्रीदूतानिव चतुरोऽभिदत्तुरङ्गान् ॥ ७१ ॥ चिच्छेद द्विरदरदप्रभानिभं च छत्रं प्राक्शिर इव तद्यशोऽङ्गजस्य । तत्तेजस्तस्करहाटवज्ज्वलन्तं सौवर्ण कलशमपि ध्वजाचकर्त ॥ ७२ ॥
(विशेषकम्) नाराचानकवचितेषु वज्रमन्त्रैस्तस्यैन्द्रिः कररुहसंधिषु न्यधाच्च । तत्रस्तः स नरपतिस्तनूजुषां दिक्पालानामपि विकिरन्महांसि रक्तैः ॥७३॥
हेमवर्मोच्चयान्द्रौणिप्रभृतीनामपातयत् । तदा तेजोमयानीव शरीराणि शरैर्नरः ॥ ७४ ॥ ते बाणै रक्तसिक्ताङ्गाश्चक्रिरे शक्रसूनुना । खजयश्रीगृहस्तम्भा इव सिन्दूरचित्रिताः ॥ ७५ ॥ ततश्च पातुमारेभे बलाम्भोधिं विरोधिनाम् ।
बाणाङ्गुलिजुषा चापप्रसृत्त्या कलशोद्भवः ॥ ७६ ॥ १. 'नाराचान्स कवचितेषु' ग.
-