________________
७७
काव्यमाला।
प्रीयमाणोऽस्त्रटङ्कारलहरीतारगीतिभिः। . वीज्यमानो विलोलासिमायूरव्यजनवजैः ॥ ४१ ॥ तदा व्यूहमुखे युद्धोत्सवे कौरवपाण्डवैः ।
यथेष्टं भोजयामासे नैष्ठुर्यस्वजनो यमः ॥ ४२ ॥ (युग्मम्) विशिखैर्वरयोधचक्रवालं दशनैरुग्रतरं करीन्द्रवृन्दम् । इतरेतरमङ्कुशप्रहारैर्मृधमाधोरणधोरणिश्चकार ॥ ४३ ॥ मुखमण्डलमम्बरे भटानां विवृतं मारय मारयेति शब्दैः । रिपुखड्गहतं पतत्रिनाशैरवलोकागतदेवतुष्टयेऽभूत् ॥ ४४ ॥ अहितासिभिदोत्थितं दधानो गलरन्ध्रस्थितमैभमास्यमुच्चैः । युधि नृत्यपरः परश्वकाशे हरनाट्ये गुहबन्धुवत्कबन्धः ॥ ४५ ॥ रिपुमौलिरसिप्रहारनुन्नो दिवि ताडङ्कयुतोऽभवद्भटेन । सुरभीतिकृदेककाललब्धधुमणिश्वेतकरोग्रराहुरौद्रः ॥ ४६ ॥ रणसीमनि वाञ्छितस्य पत्युः प्रथमप्राप्तमरातिखड्गघातात् ।
झुगतं वदनं सहास«द्यं युवधूं चुम्बितुमुच्चकैरियेष ॥ ४७ ॥ रिपुमेकमहो जघान कश्चित्प्रथमं जाचिकपुङ्गवः कृपाण्या । सममुच्चलितं जवेन जित्वा शरमुच्चैर्निनपक्षवीरमुक्तम् ॥ ४८ ॥ मणिमौलिजटाग्रकान्तिसिन्धुः प्रधनाम्भोधिभवार्धचन्द्रभालः । असिदण्डशिखोद्धृतॉरिशीर्षः किल खट्वाङ्गकरः परश्चकाशे ॥ ४९ ॥ परकृत्तनिरन्तरान्तरालं स्फरकः काञ्चननिर्मितः परस्य । पतितो मृतवीरभेदपीडा विधुरो भूमितले किलार्कबिम्बः ॥ १० ॥ अवलोक्य पुरस्त्रसन्तमन्तः कुपितः कोऽपि कुले कलङ्कभीरुः । असिना प्रथमं जघान बन्धुं रिपुमन्वेषिणमेव तस्य पश्चात् ।। ५१ ॥ सुहृदा धृतमञ्चलं विकर्षन्वपुषि प्रत्तपदो मृतस्य बन्धोः । दयिता रटितान्यमन्यमानः परचक्रेषु पपात कश्चिदेकः ॥ १२ ॥ १. '-खैः खर' ग. २. 'मण्ठप' क. ३. 'नृत्त' ग. ४. 'हकं' क; 'हां' ग, ५. 'ताहि' क. ६. 'शर' ख-ग. ७. 'फलकं, निर्मितं, पतितं, विधुरं, बिम्बम्' ख-ग. ८. 'पुरः श्वसन्त' क-ग. ९. 'शिरसि' ख. १०. 'दृप्त' क.