SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ काव्यमाला। ततो रिपुक्ष्मापचमूनिकारं चकार दुष्कन्त इति क्षितीशः । चतुर्भिराभादनुजैर्भुजैर्वा चतुर्भुजः श्रीपरिरम्भणे यः ॥ ७१॥ स्वयं कनिष्ठाङ्गुलिकोटिदत्तप्रसूनपत्रार्पितपूर्वशोभम् । पाणिद्वयं मूर्ध्नि निधाय चक्रे स्तवक्रियां यस्य विरोधिवर्गः ॥ ७२ ॥ चित्रेषु वर्गेषु पुरः स्फुरत्सु यत्कार्मुके संगररङ्गभाजि । द्विषद्धटापाटननाटकैकनैटेयमभ्रूरनटन्नटीव ॥ ७३ ॥ पातालयात्रासु गतस्य वाचामगोचरं किंचन यस्य रूपम् । पातुं प्रमोदाय भुजंगमानामगामि कामं नयनेषु कर्णैः ॥ ७४ ॥ विश्वत्रयीधवलनव्यसनेन यस्य । दामोदरोदरमपि प्रविवेश कीर्तिः । तस्या बभौ पदमदः कथमन्यथास्मि___नाभीपथे सितकुशेशयकैतवेन ॥ ७५ ॥ चक्रे कल्पतरुनिरुञ्छनविधिं चेलाञ्चलैश्चञ्चलै__ स्तेने चामरकर्म चामरगवी लीलोल्लसद्वालधिः । उद्गीतस्य यदीयदानयशसो रेजे च नीराजना प्रायः प्रीतिविकम्पितासु दिविषच्चूलासु चिन्तामणिः ॥ ७६ ॥ निःशेषप्रतिपन्थिपार्थिवचमूपाथोधिमन्थोद्धरः साम्राज्यश्रियमाप्य यः समतनोच्चक्रं क्रतूनां तथा । मन्ये येन तदुत्थधूमलहरीसंपातसंपादितामद्यापि क्रतुपूरुषो न वपुषि श्यामां सैंचं मुञ्चति ॥ ७७ ॥ उदन्वानुन्मीलहूहुलहरिमज्जत्प्रवहणः परिभ्रश्यचूलाशिखरविषमान्ताः क्षितिभृतः । अटव्यः संघट्टज्वलिततरवो यद्दलभरैविलोले भूगोले श्रित इति विपक्षैः सपदि यः ॥ ७ ॥ १. 'दुध्ध्यन्त' ग. २. 'विधाय' ग, ३. 'नटोपमधू' ग. ४. 'रुचि' क. ५. 'बहलहरि' ग. ६. 'परिभ्राम्यत्' ख.
SR No.022658
Book TitleBalabharata
Original Sutra AuthorN/A
AuthorShivdatta Pt., Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1894
Total Pages512
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy