________________
१आदिपर्व-२सर्गः] बालभारतम् ।
सरस्वतीशो मतिनारभूपस्ततोऽभवत्पादनखेषु यस्य । अपाति बिम्बेन नृपैर्दशाशाक्षितीशताखेलनपल्वलेषु ॥ ५९॥ विकम्पतेऽसौ युधि पृष्ठमेतद्विरोधिनां दर्शयतीति येन । असौ च चापे च निरादरेण विजिग्यिरे भूमिभुजो भ्रुवैव ॥ ६० ॥ गुणैः स्थितं 'यं हृदि कामुकस्य न का मुहुः कामवशालिलिङ्ग । न काधिकं यद्गुणगानगर्भमुपांशु चित्तेशमुखं चुचुम्ब ॥ ६१ ॥ स्वयं कृतानामपि.कीर्तनानां संख्यां स नाबुध्यत बुद्धसर्वः । जगत्पवित्रीकरणोल्बणानां यस्मिन्गुणानामिव पद्मयोनिः ॥ ६२ ॥ नृपस्त्रसुर्नाम कलिन्दकन्यापतिस्ततो भूषयति स्म भूमिम् । त्रैलोक्यदीपत्विषि यत्प्रतापे पतंगवद्भाति पतन्पतंगः ॥ ६३ ॥ विधाय पूजां रणमण्डलस्य क्षतेभकुम्भच्युतरत्नपुष्पैः । द्विषां ज्वलन्तीरगिलप्रतापप्रदीपिका यत्करवालयोगी ॥ ६४ ॥ वामाविनोदावसरेऽपि विश्वनयज्वलन्मोहनयोज्ज्वलस्य । पपात यस्योपरि पुष्पवृष्टिरिवाभितो मन्मथबाणवृष्टिः ॥ ६५ ॥ इयद्वियर्धेस्य पदं वदन्ति शिरोरुहं येस्य च तस्य ताभ्याम् । आदायि यद्दानपयोनिदानयशोम्बुजाङ्केऽलिमरालकेलिः ॥ ६६ ॥ रथन्तरीजानिरथो पृथुश्रीरिलाधिपोऽभूदलिनाभिधानः । महाहवे यत्प्रतिघाग्निधूमकृपाणसङ्गो द्विषतां दिवेऽभूतः ॥ ६७ ॥ केनापि भग्नं शिशुना पिनाकं वास्ते गुणश्रीरपि रोहितस्य । संभाव्यते शार्ङ्गमपूतमेव केनोपमेयं तदमुष्य चापम् ॥ ६८ ॥ स्निग्धा युवानस्तरुणीषु ताभिर्यदात्मकत्वेन रहः स्मृतास्ते । इति त्रिलोकीमिथुनानि तुल्यप्रीत्यैव किं तुल्यरतानि नासन् ॥ ६९॥ भिन्नोऽपि सत्कर्मरसेन सप्तद्वीपावनीभारभरेण तप्तः । खेदापनोदाय पपावमुह्यन्मना वधूनामधरामृतोर्मीः ॥ ७० ॥
१. 'यदि' ग. २. 'यद्रण' ख. ३. 'शिशुः' ख, 'त्वसु' ग. ४. विष्णोः . ५. शि. वस्य व्योमकेशत्वात्. ६. 'अपूर्वमेव' ग. ७. 'अमृताधरोर्मीः' ग.