________________
३२६
काव्यमाला।
तेऽप्येककालं बलिनो बलौघाः प्रहस्य बाणैः परिघप्रमाणैः। आच्छादयन्नर्जुनमुच्छलद्भिीरैस्तृणानामिव दीप्तमग्निम् ॥ २४ ॥ व्यावृत्तसिन्धूमिभरः प्ररुद्धव्योमानिलः प्रोच्छलितोडेचक्रः । नतक्षितिनिश्रुतिकत्रिलोकस्तदैन्द्रिणावाद्यत देवदत्तः ॥ २५ ॥ तच्छब्दसंरम्भसुलम्भदेहस्तम्भानुभावेषु रिपूच्चयेषु । समुल्लिलेखेव निजप्रतापप्रशस्तिमैन्द्रिः शरसारटकैः ॥ २६ ॥ वज्राङ्कुरक्रूरमुखेन नूनमन्योन्यसंघट्टजपावकेन । तहाणपूरेण निरन्तरेण हताश्च दग्धाश्च न के विपक्षाः ॥ २७ ॥ नीरन्ध्रसंसप्तकबाणवृष्टिविखण्डितानां घुमणिद्युतीनाम् । गर्भात्तमिस्त्रेव सदोपभुक्ता तदापतत्सान्द्रनमश्छलेन ॥ २८ ॥ अस्त्रं ततस्त्वाष्ट्रमुदस्य वल्गन्पृथक्पृथग्वीरकुलैर्व्यलोकि । खस्योपरिक्षिप्तकराग्रहेतिर्मध्याह्नमार्तण्ड इवैष चण्डः ॥ २९ ॥ रक्तौघसिक्ते रथचक्रभिन्न क्षेत्रे सुधन्वक्षितिपालमौलिम् । अपातयद्भूषणभासुरामं निजप्रतापद्रुमबीजमैन्द्रिः ॥ ३० ॥ इन्द्रात्मभूचारितमारुतास्त्रनिवारितास्त्रेप्रसरैस्त्रिगर्ताः । इतस्ततः संपतितैर्मियोऽपि शरैर्निजानेव निजघ्नुरेते ॥ ३१ ॥ प्रहासशुभ्रर्वदनैर्नृपाणां छन्नैः पताकावसनैश्च पेते । पार्थेषुकृत्तैः फलगुञ्छपत्रैरिव त्रिगर्ताधिपकीर्तिवल्लेः ॥ ३२ ॥ इतश्च ते व्यूहितमण्डलार्धक्रौञ्चैबेलैः पार्थकुरुप्रवीराः । चेलुर्मिथः सायकपातनिर्यद्रक्तच्छलाग्रेसरयुद्धभागाः ॥ ३३ ॥ उन्मूलयन्भूपतिभूरुहोऽथ प्रोड्डापयन्सैन्यतृणानि धावन् । द्रोणो महावात इवाचलेन सत्यौजसा सत्यजितानिरुद्धः ॥ ३४ ॥ पाञ्चाल्यवीरस्य सुरेन्द्रशक्तेः सहस्रशः सत्यजितः पृषत्काः । द्रोणेऽपतन्दुःसहपातसङ्गास्तडित्तरगा इव वज्रशैले ॥ ३५ ॥ १. 'व्यावर्त' क. २. 'ताभ्र' ख. ३. शङ्खः. ४. 'पूगेण' क. ५. 'अप्र' ख. ६. 'प्रहार' क.