SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ ७द्रोणपर्व - १ सर्गः ] बालभारतम् । भीमौ ततो मद्रनरेन्द्रभीमौ भ्राम्यद्गुदाभीतरवीन्दुतारौ । अधावतां भारनमद्धरित्री वित्रस्तशेषाहिवराहकूर्मौ ॥ १२ ॥ वामान्यवामान्यथ मण्डलानि प्रदर्शयन्तौ मिलितौ रसेन । तौ पेततुर्जातमिथः प्रहारौ वायुद्वयोत्थौ जलधेरिवोर्मी ॥ १३ ॥ रथेन कृष्ठे कृतवर्मणाथ शल्ये समुत्थाय रथेन भीमः । जघान शैत्रोर्बलमुद्यर्दैस्त्रसिन्दूर सीमन्तितदिग्वधूकः ॥ १४॥ कर्णस्य सूनुर्वृषसेन वीरः शरप्रपातैः परिपीडितायाः । पञ्चेन्द्रियाणीवं परध्वजिन्या द्राग्द्रौपदेयान्विधुरीचकार ॥ १९ ॥ ततः प्रतिज्ञारभसेन सिंहयुगंधरव्याघ्रमुखान्कृपीशः । युधिष्ठिरेप्सुर्निजघान मानलोभप्रमादानिव धर्मलिप्सुः ॥ १६ ॥ तद्बाणभिन्नेऽथ बले नृपालमौलिप्रसूनस्रगनूपवासम् । नालीकनालैरिव हस्तिहस्तैर्दूरं पिशाचाः पपुरखपूरम् ॥ १७ ॥ कृत्तानुपादाय करीन्द्रकर्णान्प्राणेश्वरीभिः परिवीज्यमानाः । मांसास्रतृप्ताः सुखिनः पिशाचाः किरीटिकोदण्डरवानशृण्वन् ॥ १८ ॥ सत्क्षत्रधर्मैकपराः पुरस्तान्निरूपयन्तो युधि विश्वरूपम् । स्वयं नरेण प्रहताः सुसत्त्वास्तत्त्वस्पृशां लोकमपि व्यतीयुः ॥ १९ ॥ इत्थं कृपीशेन किरीटिना च निहन्यमानस्य बैलद्वयस्य । पूर्णाम्बरेण ध्वनिनैव नुन्ने गतेऽस्तमर्के रथिनोऽवजहुः ||२०|| (प्रथममहः) शक्यो ग्रहीतुं न महीन्दुरेन्द्रिगुप्तो गुरौ नक्तमिति ब्रुवाणे । तमाह्वयिष्ये जयिनं युधीति त्रिगर्तभर्ता कुरुराजमूचे ॥ २१ ॥ पृथक्प्रभातेऽथ कृतार्धचन्द्रव्यूहः सुशर्मा त्रिरथायुतीभाक् । सुतं हरेराहयताशु योद्धुं स्पर्धेद्धरकरचमूरवेण ॥ २२ ॥ ततोऽभिमन्त्रय क्षितिपं तदग्रे वीराग्रिमं सत्यजितं नियोज्य । धनुर्मिषव्यात्तमुखस्त्रिगर्तब लौघकालः प्रचचाल पार्थः ॥ २३ ॥ ३२९ १. 'रयेण' ख. २. 'शस्त्रै' ख. ३. 'दस्त्र' क-ख. ४. 'नून' क. ५. 'रिह' क. ६. 'रन' क-ख. ७. 'बलस्य पूर्णम्' ख. ८. 'तिरथा' क.
SR No.022658
Book TitleBalabharata
Original Sutra AuthorN/A
AuthorShivdatta Pt., Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1894
Total Pages512
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy