________________
६ भीष्मपर्व -२ सर्गः ]
बालभारतम् ।
कवलीकृतमार्तण्डं तदोच्चैः प्रसृतं तमः । रक्षोमुखाग्निकीलाभिः स्फारोद्धारमिवाबभौ ॥ २०९ ॥ तमोवलज्वलन्नेत्ररक्षोभिः क्षोभिते बले ।
आर्जु निर्व्यतनोदस्त्रं तापनं स्वप्रतापवत् ॥ २०६ ॥ क्व यास्यतीदमित्यर्कैः सर्वतोऽभ्युदितैस्तदा । क्ष्मायाश्छायामयमपि ध्वान्तमैग्रासि हासिभिः ॥ २०७॥ तमसि ग्रस्यमानेऽर्कैस्तमः श्यामं निजं वपुः । निभायेव भयार्तेन पलादेन पलायितम् ॥ २०८ ॥ प्रहारचण्डैर्नाचालि वाचालैर्घटितोऽप्यथ । भीष्मादिभिः परिणतैः सौभद्रोऽद्रिरिव द्विपैः ॥ २०९ ॥ अथैन्द्रिः सुतसंघट्टकुपितः कपिकेतनः ।
अस्त्रं ससर्ज वायव्यं कायव्ययकृते द्विषाम् || २१० ॥ लोठितानां भटेन्द्राणां यशांसीव समीरणाः । स्थलान्युत्क्षिप्य मलिनीचक्रिरे धूतधूलयः ॥ २११ ॥ क्षिप्ताः शैलास्त्रतः शैला द्रोणेन स्खलितानिलाः । अधावन्नधरीकर्तुमिन्द्रवैरादिवेन्द्रजम् ॥ २१२ ॥ अथ पार्थेन नाराचसार्थेन कुलिशत्विषा । विकीर्य जालं शैलानामालभ्यत बलं द्विषाम् ॥ २१३ ॥
वातपुत्रगदाघातक्षतमातङ्गजातजाः । तत्रासृक्सरितः सस्रुः प्रेतहासोच्च फेनिलाः || २१४ ॥ शिरः कलिङ्गकै रुण्डकूष्माण्डैर्भुजचिर्भटैः ।
क्षिप्तै राज्ञां व्यधाद्भीष्मः कालशाकवनं मृधम् ॥ २९९ ॥ भीष्मवाणच्युतै राज्ञां छत्रैश्चामरसंयुतैः ।
कीर्णा तद्यशसां शीर्षैर्मुक्तकेशैरिवावनिः ॥ २१६ ॥ भीष्मो भालाग्रविश्रान्तभ्रमत्कुड्मलपाणिभिः । वृद्धवेतालनारीभिर्दत्ताशीः प्राहरच्चमूः ॥ २९७ ॥ १. 'मग्नासिहासिभिः ' ख ग २. 'अथेदृक्सुत' ख-ग. ३. 'त्कुण्डल' ग.
३१७