________________
भीष्मपर्व-१सर्गः) बालभारतम् ।
२९९ अस्थिरा युधि युधिष्ठिरसेना भीष्मभीष्मधनुरुदतबाणैः। . त्रुट्यमानतनुरातनुते स्म व्याकुलैव सकलापि विलापम् ॥ ८७ ।। सिन्धुजन्मनि जगत्रयरौद्रे मुञ्चति क्षयकरानिति बाणान् । आरुरोह परमं वियदर्कः कौतुकीव रणवीक्षणहेतोः ॥ ८ ॥ आकुलान्यथ बलानि विलोक्य स्यन्दनी पितृपितामहमागात् । अन्यवीरसमरेण सुभद्रानन्दनः स्फुटमपूर्णविनोदः ॥ ८९ ॥ खप्रणप्नुरिषुणा हृदि विद्धस्तच्चमत्कृतिविकम्पितमौलिः । तादृशे समिति शान्तनवोऽपि व्याकुलः कुरुचमूभिरशति ॥ ९० ॥ भीष्मसीमनि कृपः कृतवर्मा ते च दुर्मुखविविंशतिशल्याः। फाल्गुनेविशिखवल्गितकेन व्याहताः कमपि कम्पमवापुः ॥ ९१ ॥ ऐन्द्रिसूनुरभितः परिभिन्नः कोपनिर्जितयुगान्तकृतान्तः । आच्छिदत्सपदि दुर्मुखसूतं भीष्मकेतुमिषुभिः कृतचापम् ॥ १२ ॥ केतुपातकुपिते युधि भीष्मे कालदण्डवदुदस्यति बाणान् । पाण्डुसैन्यरथिनो दश दीप्ता रक्षितुं नरसुतं परिवत्रुः ॥ ९३ ॥ आपतत्पतगराडिव भीमो भीष्मबाणगणपातितकेतुः। तत्किमप्यकृत संगरसङ्गी येन वीररस एव स मेने ॥ ९४ ॥ आत्मयुग्यगजघातितसूतस्यन्दनाश्वनिकराय सकोपः। उत्तराय तु विराटसुताय स्वर्णशक्तिममुचधुधिः शल्यः ॥९५ ॥ पर्वतादिव गजादथ तस्मादुत्तरस्तरलया युधि शक्त्या । विद्युतेव कृतगाढनिपातं पातितः शिखरदेश इवोचैः ॥ ९६ ॥ खड्गभिन्नरिपुसिन्धुरशुण्डे तत्र राज्ञि कृतवर्मरथस्थे । भ्रातृमृत्युकुपितो युधि शङ्खः सिन्धुजेन रुरुधे परिधावन् ॥ ९७ ॥ शङ्खरक्षणधियाथ धुनीजं दुर्धरं लघु रुरोध किरीटी । तत्तयोः प्रलयविभ्रमदायी सायकै रणरसः प्रससार ॥ ९८ ॥ पादचारबलशल्यगदानध्वस्तसारथिहयस्तु स शङ्खः । जीवितव्यमिव मङ्घ गृहीत्वा खड्गमर्जुनरथेऽधिरुरोह ॥ ९९ ॥ १. 'तुद्यमान' ख-ग. २. रथी. 'स्यन्दिनी' क.