SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ २८८ काव्यमाला। प्रदीपनैस्तत्र तदात्वदीप्तैस्तापः पृथिव्या निबिडोऽभविष्यत् । न चेत्तदा संचलता हयानामिहापतिष्यन्नयनोदकानि ॥ ७९ ॥ देवव्रतद्रोणकृपैर्महद्भिः समं चलद्भिः बहुशास्त्रलीनैः । पदे पदे दुःशकुनैरिवायं निवार्यमाणोऽपि चचाल मूढः ॥ ७६ ॥ विभग्नचक्राः परिभूतसूता विलीनयोक्राश्च्युतरश्मयोऽपि । युद्धोद्धरेभद्वयरौद्रनादत्रस्तैरकृष्यन्त रथास्तुरङ्गैः ।। ७७ ।। चेलुस्तदा निश्चितमृत्यवोऽग्रे मा यात पश्चाद्रजतेति मन्ये । संकेत्यमाना अपि संमुखीनमरुच्चलैः केतुपैटैर्भटौघाः ॥ ७८ ॥ एवं बलैर्मानमिव ग्रहीतुं भोगोचितायां भुवि विस्तरद्भिः । आनन्धमानः स महाभिमानः प्रापत्कुरुक्षेत्रमही महीशः ॥ ७९ ॥ रङ्गत्तुरङ्गोर्मिरिमाब्दशोभीस्थूलाद्रिशाली ज्वलितायुधौर्वः । भूभृद्दलौघोऽयमदृष्टपारस्तस्थावकूपार इवेह गर्नन् ॥ ८ ॥ नोच्छेदनीया मम पाण्डुपुत्रा भेत्स्यामि योधानयुतं दिनेन । इदं वदन्सिन्धुसुतोऽभिषिक्तः सेनापतित्वेन सुयोधनेन ॥ ८१ ॥ शिनिप्रवीरो मगधेशधृष्टद्युम्नौ विराटद्रुपदौ शिखण्डी। चेदीश्वरश्चेति तपःसुतेन खे सप्त सेनापतयोऽभिषिक्ताः ॥ ८२ ॥ लेभे हरिः स्वीकृतसारथित्वं प्रीतोऽर्जुनः सर्वचमूपतित्वम् । इत्यष्टभिः स्वैः स वृतो रराज ग्रहैर्ग्रहाधीश इव क्षितीशः ॥ ८३ ॥ एवं रणोत्के बलयोद्वयेऽस्मिन्खेदं स्वकुल्यव्यसनेन बिभ्रत् । धामि तदापृच्छय जगाम रामः सरस्वतीतीरगतीर्थवीथीः ।। ८४ ॥ क्षमाकमित्रोर्बलसागरं तं पत्तिनिषङ्गी कवची धनुष्मान् । अङ्गीव कोपः प्रबलोत्कचाक्षो ह्यगाद्रणोत्कण्डमनात्रि(स्त्रि)वाणः॥८६॥ अदृष्टपूर्व रमणो रमाया विलोक्य तं विस्मयमानचेताः । जगाद वाचं विनयावतंसां विलोकमानेषु सुतेषु पाण्डोः ॥ ८६ ॥ १. 'भटैर्भ' ख. २. 'निशिप्रवीरा' ख. ३. इत आरभ्य द्वादश श्लोकाः ब-ग-पुस्तकयो टिताः.
SR No.022658
Book TitleBalabharata
Original Sutra AuthorN/A
AuthorShivdatta Pt., Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1894
Total Pages512
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy