SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ २७२ काव्यमाला। शमीव तत्त्वं परमं तमुद्वहन्युधिष्ठिरं धर्ममयं चमूचयः । अखण्डयन्पुंस्तरुखण्डशाखिनां शिखाग्रमप्येष शनैः शनैर्ययौ ॥ १७॥ उदित्वरैर्वप्रगिरिप्रतोलिकागुहाशतेभ्यो गुरुवाहिनीगणैः । अपूरि दूरादपि पूरविस्तृतैः स भूरिभिर्भूविभुसैन्यसागरः ॥ १८ ॥ गतेऽक्षिमार्गान्नृपतावियं वियोगिनीव शून्यत्वमवाप किंचन । तदात्तवप्रावतरद्विलोककप्रजामिषश्रंसिशिरोंशुका पुरी ॥ १९ ॥ समुल्ललचे निगमः कियानिति प्रतिक्षणं ध्यानपरश्च भूभरः । विलोचने वक्रितकन्धरं पुरीं प्रति प्रतेने च शनैश्चचाल च ॥ २० ॥ मिथोऽपि बिम्बद्विगुणां रदद्वयीं मणिप्रणद्धां दधतो महोन्नताम् । सुरासुरैरक्षुभिते बलाम्बुधौ विलेसुरैरावतवन्मतङ्गजाः ॥ २१ ॥ विषाणितां गनिभिरद्रिभेदिनां बले चले तत्रसुराशु दिग्गजाः । भुजङ्गराजैकककीलमौलिगस्ततो विलोलः क्षितिगोलकोऽभवत् ॥ २२ ॥ अवाप्य सेकं करिणां मदोदकैर्मरुत्तरङ्गानपि कर्णवीजनैः । सुयोधनक्रूरचरित्रमूर्छिताचिराद्धरा किंचिदचालयद्वपुः ॥ २३ ॥ मृतो मृतोऽसाविति भाषुके जने गृहीतमात्मानमपायुधः सुधीः । गजेन शुण्डाङ्गुलिपर्वचर्वणादमूमुचत्कोऽपि चमूचमत्कृतः ॥ २४ ॥ समेत्य पश्चान्निभृतं धृतक्रुधा गजेन विस्तीर्णकरेण संधृतान् । तदात्वकष्टच्छुरिकामधारया विवर्ध्य बालान्द्रुतमच्छुटत्परः ॥ २५ ॥ महाबलः कोऽपि करं करेणुना धृतं करेणात्मकरादमोचयत् । स तेन गाढाहतो धृते करे वराक एवैककरः करोतु किम् ॥ २६ ॥ समेतमासन्नमिभं विभीः परः पुरो वलन्दक्षिणगावलीलया। पटेन शुण्डां परिमृज्य संभ्रमन्नंबिभ्रमत्पेचकसीम्नि जाचिकः ॥२७॥ न यावदुर्वी करिभारभङ्गुरा प्रयाति दर्वीकरमन्दिरोदरम् । खुरक्षतोद्भूतरजस्तया लघु वितेनिरे तावदमूं चमूहयाः ॥ २८ ॥ स्थली पयोधिर्जलधिर्वसुंधरा भविष्यतीति त्रिदिवेऽप्यभूत्कथा । स्फुरत्तुरङ्गप्रकरक्रमाहतिक्षणोच्छलद्भलिभरावलोकतः ॥ २९ ॥ १. 'प्रस्तर' ख. २. 'नबिभ्रमन्नेककसीनि' ग.
SR No.022658
Book TitleBalabharata
Original Sutra AuthorN/A
AuthorShivdatta Pt., Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1894
Total Pages512
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy