SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ २४० काव्यमाला | धारोद्धराञ्शरभरान्धनंजयो वर्षन्धनः प्रकटितोत्तरोन्नतिः । त्रासोन्मुखं समरपल्वलान्तरे तं धार्तराष्ट्रमकरोत्किलाकुलम् ॥ ११८ ॥ एकैकशोऽपि मिलितानपि भ्रमद्दिव्यास्त्रजालजटिलीकृताम्बरान् । ताजिगाय युधि वासवाङ्गभूराविष्कृतप्रतिमहास्त्रपतिभिः ॥ ११९ ॥ कौन्तेय कुन्तततिपातपातिता भान्ति स्म भूमिपतिवक्रपङ्कयः । शौर्यश्रियः प्रधनपल्वलोदरे केलिक्रमाय कमलाकरा इव ॥ १२० ॥ भिन्नप्रभिन्नकरिकुम्भमण्डलीमुक्ताफलानि विगलन्ति भेजिरे । जम्भारि जन्मपरिरम्भसंभवात्स्वेदोदबिन्दुसमतां जयश्रियः ॥ १२१ ॥ दुःशासनप्रभृतयस्ततो व्यधुः सौवर्णपुङ्खविशिखोत्करैर्नरम् । नक्तं प्रदीप्तपरितोमहौषधीमा लोज्ज्वला अन महीभ्रमञ्जलम् ॥ १२२ ॥ तानेक एव स शिलीमुखोच्चयैश्च विलीनमहसो महेन्द्रभूः । धिष्ण्यत्रानिव दिवाकरो दिवारम्भे क्षणात्खरतरैः करोत्करैः ॥ १२३ ॥ छिन्नैर्नरेषुनिचयेन चामरैश्वित्रैर्ध्वजैश्च निपतद्भिराबमे । स्पष्टं पलग्रसनपुष्टिहृष्टिमद्रक्षोघटाट्टहसितैरिवाहवे ॥ १२४ ॥ ऐकस्तुरंगनिकरैस्तरङ्गिता बाणोत्करेण परिशोष्य वाहिनीः । अन्याद्विषां क्षतमुखाम्बुजार्चिताः प्रावर्तयद्युधि जयोस्रवाहिनीः ॥ १२१ एवं पराजयविवृद्धमन्यवः शौर्याभिभूतशतमन्यवस्ततः । सर्वेऽपि सिन्धुतनयादयोऽर्जुनं संभूय तत्र रुरुधुर्धनुर्धराः ॥ १२६ ॥ तान्संहतान्पुनरवेक्ष्य रोषतः स्वं स्वं विभज्य बहुधेव वल्गतः । जिष्णोरपूज्यत पराक्रमश्चमत्कारोत्करं सुरवरैः सुमोत्करैः ॥ १२७ ॥ एकोऽप्यनेकवदयं भयंकरो राज्ञां शिरांसि परितः शरैः क्षिपन् । नूनं सहस्रभुजनेत्रतां जना दृश्यां गतोऽयमिति तर्कितोऽपरैः ॥ १२८ ॥ कुन्तीसुतोऽथ मरणैककाङ्क्षिषु क्ष्मापेषु तेषु विलसद्दयारसः । अस्त्रं युधि प्रियमनङ्गधन्विनः संमोहनाभिधमधाद्धनुर्गुणे ॥ १२९ ॥ निद्रासमागमनहेतुदूतिका जृम्भा समेत्य वदनेषु विद्विषाम् । बाप्पेन सात्विकरसादिवोदयं संविभ्रताशु नयनान्यपूरयत् ॥ १३० ॥ १. 'रक्तं' क. २. 'जल' क. ३. 'नरेश' क. ४. 'एका' ग.
SR No.022658
Book TitleBalabharata
Original Sutra AuthorN/A
AuthorShivdatta Pt., Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1894
Total Pages512
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy