________________
३ वनपर्व - ४ सर्गः ]
बालभारतम् ।
अहह चुल्लिगृहेषु वधूकरप्रथितभस्ममहोक्सना अपि । गुरुतरामपि जाग्रति यामिनीं हुतभुजोऽपि हिमैः स्म हुता इव ॥ ८९ ॥ हिमभयान्मदनोऽपि हसन्तिकामकृत सद्मनि पद्मशो हृदि । अपरथा कथमूष्म मनोरमं प्रियसुखाय तदीयकुचद्वयम् ॥ ९० ॥ द्रौपदी हिमगिरौ शिशिरात वीक्ष्य रात्रिषु महौषधिमालाम् । अग्निविष्टरधियाभिपतन्ती पर्यहासि दयितैरनुवेलम् ॥ ९१ ॥ हिमदग्धपुष्पजनिहेतुवनीतरुवल्लिपद्धतिऋतुः शिशिरः । कुसुमाकरस्य ऋतुभर्तुरथागमनं विभाव्य चकितश्चलितः ॥ ९२ ॥ पाञ्चाल्या वाचि पुंस्कोकिलकलगिरि तद्रोमपङ्कौ शिरीषे
तत्केशान्ते कलापिच्छदनमहसि तल्लोचने खञ्जरीटे । तद्धास्ये रोधपुष्पोल्लसितरजसि तद्दन्तपङ्कौ च कुन्द
स्तोमे च प्राप्तहर्षेः कुरुभिरिति चतुर्वर्षिका तत्र निन्ये ॥ ९३ ॥ मत्वा द्यूतदिनादथो दशसमापूर्ति समापृच्छय तं
शैलेन्द्रं बदरीवनाश्रममहीमासाद्य मासं स्थिताः ।
उत्तीर्णास्तदतः सुबाहुनगरन्यस्तान्गृहीत्वा रथा
न्भैमीं प्रेष्य च यामुनाचलतटीं ते पञ्चवीरा ययुः ॥ ९४ ॥
इति श्रीजिनदत्तसूरिशिष्य श्रीमदमरचन्द्रविरचिते श्रीबालभारतनानि महाकाव्ये वीराङ्के आरण्यके पर्वणि अर्जुनसमागमो नाम तृतीयः सर्गः ।
चतुर्थः सर्गः ।
शोधाय यत्कायकान्तिसिद्धाञ्जनं जनः । द्राक्त्रिलोकीविलोकी स्यात्तं सेवे कृष्णयोगिनम् ॥ १ ॥ मिथो लीलास्मितज्योत्स्नालसत्कुसुमसंपदम् । खेलैः सफलतां निन्युस्ते यामुनवनावलिम् || २ | तत्र तेषु तलं प्राप्य तन्वानेषु मिथः कथाः । कृतार्थं मेनिरे धाम महौषध्यो निजं निशि ॥ ३ ॥
१. 'शां' ग. २. 'छदमहसि च' ग.
२०१
•