________________
३वनपर्व-३सर्गः] बालभारतम् । चित्रसेनममरेशसभाया भूषणं भरतपुत्रमुपास्य । स्वीकृतं भुवनमोहि मयोच्चैर्गीतनैनकलायुगलं च ॥ १४ ॥ ते निवातकवचा युधि तिस्रः कोटयः सुरजितोऽम्बुधिकुक्षौ । स्वीकृतेन्द्ररथसारथिनास्त्रैर्ननिरेऽधिप भवत्पदिकेन ॥ १५ ॥ व्योमचारिणि हिरण्यपुरेऽहं कालिकेयकपुलोमजदैत्यान् । अच्छिदं निहितपाशुपतास्त्रोद्भूतभूरि पशुभिः स्मरणात्ते ॥ १६ ॥ सा रतिः क्वचिद्भन्न पुनर्मे यास्ति नाथ भवदनिविलोके । पारिजातमधुपस्य कुतः स्यात्कर्णिकारकुसुमे रसमोदैः ॥ १७ ॥ अस्त्रचित्रमिह नः प्रथयेत्थं तं पृथाप्रथमसूनुरथोचे । सोऽपि भूपकुतुकाय वितेने दैवतायुधशतानि ततानि ॥ १८ ॥ तत्क्षणार्जुन जाग्रनियुक्तोदनशस्त्रविसरप्रसरेण ।। किं किमद्य भवितेति जगद्भिः क्षोभितासुरसुरैः प्रचकम्पे ॥ १९ ॥ अन्तरेऽत्र तरलामलमालाखेदमेदुरगतिर्दुतमेत्य । शंकरः स्वयमुदञ्चितपाणिः प्राणिनामभयदः प्रभुरूचे ॥ २० ॥ वत्स संहरतु संहरतु द्राक्शस्त्रमस्तु न भवान्भुवनात्ौँ । भास्करो यदि करोति तमिस्रं तत्प्रकाशयतु लोकममुं कः ॥ २१ ॥ दैवतायुधगणोऽयमरातौ क्षिप्त एव कुशलाय न शून्ये। किं न तत्क्षणमतो युधि मुक्तो वाडवाग्निरभिहन्ति जगन्ति ॥ २२ ॥ तद्धनुः परिहरेत्युदितोऽपि स्थाणुना स्वयमसौ हरिसूनुः । वीक्ष्य धर्मतनुजस्य मुखाजं तद्गिरैव शमितोऽस्त्रममुञ्चत् ॥ २३ ॥ धार्मिनिर्मितनुतौ ससुरेशे दृश्यताविरहितेऽथ महेशे । ते परस्परसमागमहर्षोत्कर्षतो वनमहीषु विलेसुः ॥ २४ ॥ [तंत्र धीनयनजेन नियुक्तो द्रौपदीविहितभोजनयामे । आजगाम विपिनेऽत्रिकुमारो भोजनार्थमपि सायुतशिष्यः ॥ २५ ॥
१. 'नर्तक' क. २. 'नृप' ग. ३. 'मोहः' ग. ४. 'अत्र' क. ५. कोष्टकान्तर्गताः श्लोकाः ख-ग-पुस्तकयोस्त्रुटिताः.