________________
१८८
काव्यमाला। शैलाधिपोऽयमिह राज्यमपास्य पाण्डु
स्तस्थौ चिरं तव पिता मृगयाविरक्तः । तत्कृप्तनिर्भरतपःप्रभवैर्यशोभिः
शुभैविभाति वपुरस्य हिमांशुशुद्धम् ॥ १० ॥ ध्रुवमवनिधरादतः पितुः स्वा
किमपि वशीकरणौषधं गृहीत्वा । अहरत वपुरर्धमेव गौरी
पदमधित द्युधुनी तु मूर्ध्नि शंभोः ॥ ११ ॥ नृपालबालश्चिरमद्भिर्तुः क्रोडेऽस्य विक्रीडितवान्यतस्त्वम् । तत्त्वद्वियोगैरिव तापितोऽयं प्रालेयजालानि तनौ तनोति ॥ १२ ॥ मूलनुतैदृक्श्रुतिविश्वगर्भे प्रत्यन्तशैलप्रभवैर्भुवोऽन्तः । शिरश्च्युतैरस्य हिमांशुपूरैरन्तमरुद्वेश्म ररङ्ग गङ्गा ॥ १३ ॥
ग्रीष्मे दिवाकरकरप्रकरार्दितानां ___ मध्यं दिनेषु नृपकिंकरदम्पतीनाम् । अस्मिन्गलत्तुहिनबिन्दुकदम्बकानि
धाराग्रहश्रियमयन्ति गुहागृहाणि ॥ १४ ॥ तपसि दृढतरो दधाति मूर्धा
विबुधमणीन्वहति क्षमां समन्तात् । धरणिधर भवन्तमित्यवश्यं
सुहृदमिवेक्षितुमेष नित्यमूर्ध्वः ॥ १५ ॥ हेलाविलम्बितहिरण्मयरत्नशृङ्गाः
शृङ्गारभासुररुचः सहकारिकान्ताः । कान्तारभूवसतयोऽत्र चरन्ति सारं
सारङ्गचञ्चलदृशो मरुतां महेलाः ॥ १६ ॥ रत्नावलीरुचिचयेन मिथोऽप्यलक्ष्या
वेकत्रवासरसिकाविह हस्तिसिंहो । १. 'वेक्षित' क. २. 'मूर्ध्नः' क. ३. 'रत्नावनी' ख-ग.