________________
३ वनपर्व -२ सर्गः ]
बालभारतम् ।
ददत्प्रतिपदं मुदा द्विजजनाय दानान्ययं नयं च जनयञ्जनैर्जगति धर्मवीरोत्तमः । उपास्य परितोऽप्युदक्ककुभि सर्वतीर्थावलीः सुबाहुपुरमासदत्तदनु मेदिनीकामुकः ॥ ११४ ॥
१८७.
इति श्रीजिनदत्तसूरिशिष्य श्रीमदमरचन्द्रविरचिते श्रीबालभारतनाम्नि महाकाव्ये वीराङ्के आरण्यके पर्वणि तीर्थोपासनो नाम प्रथमः सर्गः ।
द्वितीयः सर्गः । कनीनिकीभवन्ध्यानदृशि दर्शयतां सताम् । संसारपारावारस्य पारं पाराशरो मुनिः ॥ १ ॥ [आससादाम्बिकेयस्य सभां वैचित्रिणाचितः । व्यासः पृष्टः पृथापुत्रवृत्तजिज्ञासुनावदत् ॥ २ ॥ पाण्डवानां प्रियो विष्णुर्हरेः प्रियतमा इमे । युष्माभिर्विदितं सर्वं कृष्णायाश्चीरकर्षणे || ३ || शिपिविष्टभवा विष्णोः कराग्रक्षतजा वनम् । धृतचीराञ्चलेन स्राक्सत्सु स्वीयेषु हाकरोत् ॥ ४ ॥ विचार्यैतद्विचित्राणि समक्षं सर्वभूभुजाम् । वासांस्यापूरि कृष्णेन कृष्णायास्तन्तुसंख्यया ॥ ५ ॥ केन जेयोऽर्जुनः संख्ये दिव्यास्त्रकृतसाधनः । प्रायेणाप्यसुहा भोगी किं पुनर्विषपानतः ॥ ६ ॥] व्यासादासाद्य तत्कर्णविषं पार्थकँथामिषम् । दिनानि तानि गान्धारीजानिर्दुःखादवाहयत् ॥ ७ ॥ ततश्चरणचारेण वैचित्रितनयास्तु ते ।
परिमुक्तरथायुक्तं चेलुर्भूभृद्विभुं प्रति ॥ ८ ॥ भूधराधिपविभानिभालनोत्तालभालतललम्बि लोचनम् ।
लोमशस्तदनु सोमवंशजं चित्तवल्लभमभाषत क्षितेः ॥ ९ ॥
१. ‘वीरो मनः’ क-ख. २. धनुश्चिह्नान्तर्गतपाठः ख-ग-पुस्तकयो त्रुटितः ३. कथानकम्' ख-ग.