________________
१५
सद्यो वर्णय । यदि रुचितभङ्गया वर्णयसि, तदा ग्रासद्वैगुण्यम् । अन्यथा सर्वप्रासत्याजनम् ।' इत्युक्तिसमकालमेवाहतप्रतिभतया स ऊचे -
'क्षारोऽब्धिः शिखिनो मखा विषमयं श्वभ्रं क्षयीन्दुर्मुधा
प्राहुस्तत्र सुधामियं तु देधतु जैत्रस्ते (?) वलीलारणे । पीयूषप्रसवो गवां यदशनाब्द(द्द)त्वा यदास्ये निजे
देव त्वत्करवालकालमुखतो निर्याति जातिर्द्विषाम् ॥'
ध्वनितो(?) भूपालः । प्रासद्वैगुण्यं कृतम् । कालान्तरे अमरेण कौष्ठागारिपद्मानन्दाख्यं शास्त्रं रचितम् । एवं कविताकल्लोलसाम्राज्यं प्रतिदिनम् ॥ इत्यमरचन्द्रकवि - प्रबन्ध: ॥" इत्यमरचन्द्र प्रबन्धतो वीसलदेवनरपतिराज्येऽमरचन्द्रसत्ता निश्चीयते.
वीसलभूपालराज्यसमयस्तु - 'स्वस्ति श्रीमद्विक्रमकालातीत सप्तदशाधिकयोदशशतिक(१३१७)संवत्सरे लौकिकज्येष्ठमासस्य कृष्णपक्षचतुर्थ्यां तिथौ गुरावयेह श्रीमदणहिल्लपाटके समस्तराजावलीविराजितपरमेश्वर परमभट्टारक - उमापतिवरलब्धप्रसादप्रौढप्रतापचौलुक्य कुल कमलिनी कलिकाविकासमार्तण्ड - सिङ्घणसैन्यसमुद्रसंशोषणवडवानल - मालवाधीशमानमर्दन - मेदपाटकदेशकलुषराज्यवल्लीकन्दोच्छेदनकुद्दालकल्प - कर्णाटराज जलधितनयास्वयंवरपुरुषोत्तम - भुजबलभीम - अभिनव सिद्धराज - अपरार्जुन - इत्यादिसकलबिरुदावली समलंकृतमहाराजाधिराजश्रीमद्वीसलकल्याणविजयिराज्ये तदनुशासनानुवर्तिनि महामात्यश्रीनागडे श्रीश्रीकरणादिसमस्तमुद्राव्यापारान्परिपन्थयतीत्येवंकाले प्रवर्तमानेऽस्यैव परमप्रभोः श्रीमहाराजस्य प्रसादपत्तलायां वर्धिपथके भुज्यमानमण्डल्यां जयश्रीनिर्भरालिङ्गितशरीरो महामण्डलेश्वरराणकश्रीसामन्त सिंहदेवो नगरपौरानन्यानपि सर्वानधिकृत्य सर्वेषां विदितं पप्रशासनं प्रयच्छति । यथा - यन्मया महादानोदकप्रक्षालितवामेतरकरतलेन परमधामिण भूत्वा तीर्थपुण्योदकैः स्नात्वा शुक्लवाससी परिधाय चराचरत्रिभुवनगुरुं भगवन्तं भवानीपतिं समभ्यर्च्य संसारासारतां विचिन्त्य नलिनीदलगतजलवत्तरलतरं जीवितव्यमी (मैश्वर्य चावगम्य ऐहिकं पारत्रिकं च फलमङ्गीकृत्य – ' इति डॉक्टर जी. वूल्हर सी. आय. ई. महाशयै: Indian Antiquary – Vol. VI. p. 210-12 प्रदर्शितदानपत्रतः श्रीमद्वीसलनरपतिराज्यं त्रयोदशस्त्रिस्तशत के निश्चीयते. तत्रापि १२४३-४४- १२६१-६२ ख्रिस्ताब्दे (वि० सं० १३००-१८) वीसलनरपते राज्यमिति डॉक्टर - जी. बूल्हर - महाशयसिद्धान्तः. डॉक्टर-रामकृष्ण - गोपालभाण्डारकरीय-१८८३-८४ तमवर्षीय 'रिपोर्ट' पुस्तके तु ३१८ पृष्ठे ४५७ पृष्ठे च, '१३०२ (विक्रम) वर्षे वीसलदेवस्थाप्य वर्ष १८ राज्यं कृतम्' इति दृश्यते.
१. अब्धि-यज्ञ - पाताल - चन्द्रेषु शास्त्रवर्णितस्यापि सुधास्थानत्वस्य विशेषणैर्मुधात्वं वर्णयित्वा हस्तस्थटणेऽमृतत्वं वर्णयति. २. 'दधते हस्तेऽत्र लीलां तृणे' इति पाठो भवेत्.