SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ २सभापर्व-१सर्गः] बालभारतम् । इत्यत्र धीरोद्धतवाचि साचिविलोचनश्रीरुचितस्मितास्यः । .. - तत्कर्णयुग्माध्वनवाध्वनीनमूचे वचः श्रीकुचकेलिकारः ।। ८७ ॥ स्युः क्षत्रियाः पार्थिव बाहुवीर्या विशन्त्यमार्गेण च वैरिगेहम् । केनापि कार्येण गृहानुपेत्य रिपोर्न गृह्णन्ति तथातिथेयम् ॥ ८८ ॥ अपूर्वमक्ष्णः श्रवसश्च भूपवधेन धर्मप्रतिकूलमेव । क्रतुं करिष्यन्मगधेश धर्मरक्षाकराणामसि नः सपत्नः ॥ ८९ ॥ वधाय यज्ञेऽवनिपान्निरुद्धांस्तन्मुञ्च पञ्चत्वपथेन मा गाः। युधिष्ठिरादेशवशादुपेताः स्वज्ञातिदुःखं न सहामहेऽद्य ॥ ९० ॥ अहं स हन्ता दनुजावतंसं कंसं हिडम्बस्य विडम्बनोऽसौ । अयं पुनः खाण्डवदाहरक्षाविजृम्भिजम्भारियशोनिशुम्भी ।। ९१॥ राजनियुक्तास्त्वयि राजसूयं चिकीर्षता धर्मसुतेन तेन । भवास्य यज्ञे वसुदोऽसुदो वा भीमस्य यज्ञे भव भीमबाहो ॥ ९२ ॥ (युग्मम्) आकर्ण्य कर्णद्वयवज्रसूचीमिदं वचः संगरभङ्गुरभ्रूः।। आस्फालयत्तालबलेन बाहुं द्वैमातुरः कातरितत्रिलोकः ॥ ९३ ॥ रे रे शास्तिष्ठत तिष्ठतेति गिरं किरन्नुत्थित एष यावत् । अभ्युत्थितस्तावदभीः स भीमो योद्धं जवादुषितोद्धताङ्गः ॥ ९४ ॥ दोःस्फालनस्फाररवैस्तदैव तयोः स्फुटं स्फोटितमन्तरिक्षम् । स्वर्दण्डवेषादखिलेह तस्य प्रस्फोटरेखा स्फुरति स्फुटा तत् ॥ ९५ ॥ तदा तयोरुद्धतपादपातैः पातालभर्तुः खलु भूमिधर्तुः ।। सहस्रधा मौलिरभूत्प्रभूतमणिच्छविच्छद्मनिषक्तरक्तः ॥ ९६ ॥ रणक्षणेच्छागतवज्रपाणिपाणिस्पृशाद्रिप्रहतिप्रसूतः । मिथस्तयोस्तालमहाप्रहारानुत्प्रेक्ष्य मुक्तः पविनापि दर्पः ॥ ९७ ॥ तादृक्तलार्तित्रुटिताङ्गमध्यसंधिर्जरासंधधराधिनाथः । भीमेन भूमाविति कार्तिकादिचतुर्दशाहप्रधनैर्यपाति ॥ ९८ ॥ १. '-अध्वनि वाद्यमान-' ख.
SR No.022658
Book TitleBalabharata
Original Sutra AuthorN/A
AuthorShivdatta Pt., Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1894
Total Pages512
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy