________________
'श्रुत्वा ध्वनेर्मधुरतां सहसावतीर्णे भूमौ मृगे विगतलाञ्छन एष चन्द्रः । मागान्मदीयवदनस्य तुलामितीव गीतं न गायतितरां युवतिर्निशासु ॥'
लक्ष्मीरमुष्य पत्नी द्वितीयमङ्गं बहिश्चराः प्राणाः । विमलकुलद्वयभूषा प्रत्यूषाम्भोजमञ्जुमुखी ॥ २२ ॥ नयनिपुणः प्रथितगुणः संयतकरणः समुज्वलाचरणः ।
कस्य वयस्यो न स्यान्नानाको नागरोत्तंसः ॥ २३ ॥ श्रौतस्मातसमाजमण्डनमणिः कातन्त्रनिधौतधी
श्छेकश्छन्दसि नाटकेषु निपुणोऽलंकारसर्वस्वभाक् । श्रीरामायणभारतामृतकथाम्भोराशिपारंगमः केषां नैष कवित्वकेलिरसिको वर्ण्यः सवर्णाग्रणीः ॥ २४ ॥ पुरमथनपुरेऽस्मिन्नात्मनः स्थापनायां - मतिगरिमविराजद्वेश्मनि ब्रह्मपुर्याम् । मुदितमदित यस्मै साधवे सौधमेकं __ तदमलगुणदृश्वा विश्व(वीस)लक्षोणिपालः ॥ २५ ॥ सोमेशमनुदिनं यः प्रमोदयशालितण्डुलार्चनया । सफलयति वीसलोर्वीपतिदत्तवगसराग्रामम् ॥ २६ ॥ यः पौराणैर्वचनमधुभिः प्रौढपीयूषपाक
प्रेयोभिः प्रागधिकमधिनोद्विश्व(वीस)लक्षोणिपालः । तृप्ति तस्य त्रिदशसुहृदः पिण्डदानैरिदानीं
दर्श दर्श रचयति च यः शेखरः श्रोत्रियाणाम् ।। २७ ।। तीर्थाम्बुशतपत्रालिशालिनैवेद्यवन्दनैः।
यः प्रीणयति नानाकः पिनाकभृतमन्वहम् ॥ २८ ॥ संतुष्यता यदुरुभक्तिगुणेन गण्डश्रीवीरभद्रवपुषि स्वकलां निवेश्य । यः शंकरण निरमीयत मङ्गलाख्यग्रामाभिरामतमसप्तमभागभोगी ॥ २९॥
सरस्वत्यामत्यादरजनितनित्याह्निकविधि
महायज्ञैः पूतः सततमतिथीन्भोजयति यः । स नन्द्यान्नानाकश्चिरसमयमानाकविकस___ यशःस्तोमः सोमेश्वरचरणचिन्ताचतुरधीः ॥ ३० ॥ यो मुख्यः सुधियां यमाहुरनघं येनार्जिताः कीर्तयो
यस्मै वेश्म दिदेश विश्व(वीस)लनृपो यस्मान दोषोदयः । यस्य श्रेयसि वासनातिमहती यस्मिन्नमन्ते गुणाः
सोऽयं सप्तपदीनमेतु सुकृतैर्नानाकनामा कृती ॥ ३१ ॥ मानुष्ये द्विजता दुरासदतरा तत्राप्यसौ नागर
ज्ञातिः ख्यातिमती श्रुतौ परिचयस्तावान्नयोत्थाः श्रियः।