________________
तिनिशासु ।' अमरेण पूरिता
आर्योपासनया वृषप्रियतया यच्च द्विजेन्द्रश्रिया
व्यक्तं वक्ति फणीन्द्रभूषणभृतो देवस्य संस्थापनम् ॥ ७ ।। गुञ्जा नाम ग्रामस्तदन्तिके वैजवापगोत्राणाम् ।
श्रीकरणव्यापारात्प्रीणित चौलुक्यनृपदत्तः ॥ ८॥ तस्मिन्समुज्वलकपिष्ठलगोत्रजन्मा सोमेश्वरः समजनि द्विजमौलिरत्नम् । यस्योपर्य चरणाविव वेदवाचामाचार्यकेषु कृतिनः कति न प्रवृत्ताः ॥ ९ ॥
प्रभेव महसां पत्युर्योत्स्नेवामृतदीधितेः । तस्यासीद्वितमस्तापा सीतेति सहचारिणी ॥ १० ॥ अध्वरविधौ पटीयानामटनामा ततोऽभवत्तनयः । विश्वक्सेनानुगतः कलिनापि न बाधितो बलिना ॥ ११ ॥ सजनीतिगृहिणी गुणाम्बुधेस्तस्य भूरिगुणरत्नभूषणा ।
सर्वकालमवलोकते स्म या भर्तपादनखदर्पणे मुखम् ॥ १२॥ गोविन्द इत्यभिधया तनयस्तदीयो वृत्तेन चन्द्रशुचिना तु विरश्चिकल्पः । सर्वज्ञतामपि कलाकलितेन तन्वन्देवत्रयीमय इवावतरत्सरोजे ॥ १३॥
गृहालंकृतिरस्यास्तां पत्नीरत्ने तयोः पुनः ।
जुगूह सूहवा वृत्तलाक्तिरासीदलाञ्छना(?) ॥ १४ ॥ कथमेकया रसनया जडो जनः सूहवां सहः स्तोतुम् । यदिह प्रशस्तिकर्तुर्मम रसनाकोटिरपि मूका ॥ १५ ॥ तया समं साधयतोऽस्य धर्ममृणत्रयापाकृतिनिर्वृतस्य । स्नातस्य रेवाम्बुनि देहशुद्धयै जातं षडब्दव्रतपौनरुत्तयम् ॥ १६ ॥
यास्यन्दण्डावलम्बन विषमां मोक्षपद्धतिम् ।
असौ शमवतां धुर्यस्तुर्यमाश्रयदाश्रमम् ॥ १७ ॥ त्रेताहुताशमहसो महेशमुरजिद्विरश्चिमहिमानः।।
सुरसरिदोघपवित्रा जयन्ति पुत्रास्त्रयस्तस्य ॥ १८ ॥ ज्येष्ठः सुतोऽस्य भगवान्पुरुषोत्तमश्च नाना श्रिया द्विजपतिप्रथया च तुल्यः । भेदस्तु सोऽयमुभयोर्मुखवारिजेऽस्य ब्राह्मी स्थितिर्यदपरस्य च नाभिपद्मे ॥ १९ ॥
क्रीडागारं सुमतिवसतेः साङ्गऋग्वेदकण्ठो ___ गङ्गास्नानक्षपितकलुषो मल्हणस्तत्कनिष्ठः । अध्यारोहन्महिमवलभी भाग्यनिःश्रेणियोगा
द्योगाख्याति सदसि नृपतेः षड्गुणन्यासनिष्ठः ॥ २० ॥ धीमानितोऽपि कमनीयगुणः कनीयान्नानाकभूत्यभिधया सुधियां धुरीणः । प्राचीनसत्कविकृतव्ययतापशान्त्यै वाग्देवता स्थितिमुपैति यदाननेन्दौ ॥ २१ ॥ १. 'सर्वक्षस्तु जिनेन्द्रे स्यात्सुगते शंकरेऽपि च' इति हैमः.