________________
काव्यमाला ।
समजनि दयितानां बाढमुत्साहहेतोः __ सरभसरतलीलानिर्दयानां तदेव ॥ ७७ ॥ क्षणमुपचितचञ्चच्चाटुमन्त्रोक्तिभाजो
रभसभरनिरुद्धश्वासयोराशु यूनोः । मनसि रतमनन्यध्यायिनि ध्यायमानं
समजनि सममेव स्निग्धयोः सुप्रसन्नम् ॥ ७८ ॥ यूनाममन्दपरिरम्भभरै रतान्ते
कामोऽपि मूर्छित इव क्षणमेकमस्थात् । उज्जीवितः पुनरपि क्रमजायमान
मन्दातिशीतसुरभिश्वसितानिलेन ॥ ७९ ॥ आलिङ्गनाविघटनैकमना रतान्ते
नामुच्यत प्रमदया हृदयाधिनाथः । तस्या मुखं च सविशेषरसानुभावं
पश्यन्नवाप स पुनर्नवतामतीव ॥ ८० ॥ . हृष्टस्मराणि भृशमुत्सुकतागृहीत
वासोविपर्ययविलोकमृदुस्मितानि । व्रीडाविकुञ्चितविलोलविलोचनानि
यूनां रतान्तललितानि महोत्सवोऽभूत् ॥ ८१ ॥ सुभ्रुवामवयवेषु नखाङ्का भूषणं विरहिताभरणेषु । . तद्वपुर्विरहितेषु तदर्थी म्लानिराभरणमाभरणेषु ॥ ८२ ॥ वीक्ष्य तादृशरसद्विगुणश्रीभासुराणि वदनानि युवानः। . निन्यिरे मुहुरपि स्मरलोलालीलयैव दयिताः शयनीयम् ॥ ८३ ॥ उद्यत्तन्द्र इवोपभुक्तरजनीखेदेन चन्द्रोऽप्ययं
डिण्डीरप्रतिवीरमूर्तिरुचितः स्रस्यत्कराडम्बरः । अस्तक्ष्माधरमस्तकस्थितिमतिर्मन्ये चचार स्फुर
त्पारावारतरङ्गरङ्गितमरुत्पूराय दूरादपि ॥ ८४ ॥ इति श्रीजिनदत्तसूरिशिष्यश्रीमदमरचन्द्रसूरिविरचिते श्रीबालभारतनाम्नि महाकाव्ये
वीराङ्के आदिपर्वणि सुरापानसुरतवर्णनो नाम दशमः सर्गः ॥